________________
संसहम वा २ चाउलोदगं वा ३ अन्नयरं वा तहप्पगारं पाणगजायं अहुणाधोयं अणंबिलं अव्वक्कंतं अपरिणयं अविडत्थं अफासुगं जाव नो पडिगाहिना । अह पुण एवं जाणिज्जा चिराधोयं अंबिलं वुक्कंतं परिणयं विद्वत्थं फासुयं पडिगाहिज्जा ।। से भिक्ख वा २ से जं पुण पाणगजायं जाणिज्जा, तंजहा-तिलोदगं वा ४ तुसोदगं वा ५ जवोदगं वा ६ आयामं वा ७ सोवीरं वा ८ सुद्धवियडं वा ९ अन्नयरं वा तहप्पगारं वा पाणगजायं पुवामेव आलोइजा-आउसोत्ति वा भइणित्ति वा! दाहिसि मे इत्तो अन्नररं पाणगजायं, से सेवं वयंतस्स परो वइन्जा-आउसंतो समणा! तुम चेवेयं पाणगजायं पडिग्गहेण वा उस्सिचिया णं उयत्तिया णं गिण्हाहि, तहप्पगारं पाण
गजायं सयं वा गिहिज्जा परो वा से दिजा, फासुयं लाभे संते पडिगाहिज्जा ३ ॥सू०४१॥ स भिक्षुहपतिकुलं पानकार्थ प्रविष्टः सन् यत्पुनरेवं जानीयात् तद्यथा-'उस्सेइमं वेति पिष्टोत्स्वेदनार्थ दक। 'संसेइमं वेति तिलधावनोदकं, यदिवाऽरणिकादिसंस्विन्नधावनोदकं २, तत्र प्रथमद्वितीयोदके प्रासुके एव, तृतीयचतुर्थे तु मिश्रे, कालान्तरेण परिणते भवतः, 'चाउलोदय'ति तन्दुलधावनोदकं ३, अत्र च त्रयोऽनादेशाः, तद्यथा-बुबुदविगमो वा १ भाजनलग्नबिन्दुशोषो वा २ तन्दुलपाको वा ३, आदेशस्त्वयम्-उदकस्वच्छीभावः, तदेवमाद्यदकम 'अनाम्लं' स्वस्वादादचलितम् अव्युत्क्रान्तमपरिणतमविश्वस्तमप्रासुकं यावन्न प्रतिगृहणीयादिति ॥ एतद्विपरीतं तु ग्राह्य- 21