________________
भोआचा राङ्गवृचि: (शीलाङ्का.)
७९६ ॥
܀܀܀
*********
समिक्षुरेवंभूतामसंयतभाषां न वदेत्, तद्यथा-- नभोदेव इति वा गर्जति देव इति वा तथा विद्युद्देवः प्रदृष्टो देवः निवृष्टो देवः, एवं पततु वर्षामा वा निष्पद्यतां शस्यं मेति वा, विभातु रजनी मेति वा, उदेतु सूर्यो मा वा, जयत्वसौ राजा मा वेति, एवंप्रकारां देवादिकां भाषां न भाषते || कारणजाते तु प्रज्ञावान् संयतभाषयाऽन्तरिक्षमित्यादिकया भाषेत, एतत्तस्य भिक्षोः सामग्र्यमिति । चतुर्थस्य प्रथमोद्देशकः समाप्तः ।। २-१-४-१ ॥
॥ अथ चतुर्थ - भाषाजाताध्ययने द्वितीय उद्देशकः ।।
उक्तः प्रथमोदेशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्ध: - -इहानन्तरोद्देशके वाच्यावाच्यवाक्यविशेषोऽभिहितः, तदिहापि स एव विशेषभूतोऽभिधीयते इत्यनेन सम्बन्धेनायातस्यास्यो देशकस्यादिसूत्रम— सेभिक्खु वा २ जहा वेगईयाइ रुवाई पासिज्जा तहावि ताह नो एवं वइज्जा, तंजा - गंडी गंडीति वा कुट्टी कुट्ठीति वा जाव महुमेहुणीति वा हत्थच्छिन्नं हत्थ - च्छिन्नेति वा एवं पायच्त्रेित्ति वा नकछिण्णेइ वा कण्णछिन्नेह वा उछिन्नेति वा, जेयावने तपगारा एयपगाराहिं भासाहिं बुझ्या २ कुप्पंति माणवा ते यावि तहप्पगाराहिं भासाहिं अभिकख नो भासिज्जा १ ॥ से भिक्खू वा २ जहा वेगइयाइ रूवाइ' पासिज्जा तहावि ताई एवं वइज्जा, तंजहा – ओयंसी ओयंसित्ति वा तेयंसो
श्रतस्कं० २
चूलिका १
भाषा० ४
| उद्देशका २
।। ७९६ ।