________________
॥ ८०३ ॥
*४४
*
सुसदेति वा दुसद्देत्ति वा एयप्यगारं भासं सावज्ज' नो भासिज्जा ? | से भिक्खू वा २ तावित एवं षइजा, तंजहा - सुसद्द सुसद्दिन्ति वा दुसहं दुसद्दित्तिवा, एगप्पगारं असावज' जाव भासिज्जा, एवं रूवाह किण्हेत्ति वा ५ गंधाई सुरभिगंधित्ति वा २ रसाइ तित्ताणि वा ५ फासाह कक्खडाणि वा ८, २ ॥ सू० १३९ ।।
समिक्षुर्यद्यप्येतान् शब्दान् शृणुयात् तथाऽपि नैवं वदेत्, तद्यथा - शोभनः शब्दोऽशोभनो वा माङ्गलिकोऽमाङ्गलिको वा, इत्ययं न व्याहर्त्तव्यः ॥ विपरीतं स्वाह - यथाऽवस्थितशब्दप्रज्ञापनाविषये एतद्वदेत्, तद्यथा - 'सुसद्द' ति शोभनशब्दं शोभनमेव ब्रूयाद्, अशोभनं स्वशोभनमिति । एवं रूपादिसूत्रमपि नेयम् ॥ विश्व
सेभिक्खू वा २ वंता कोहं च माणं च मायं च लोभं च अणुवीह निट्ठाभासी निसम्मभासी अतुरियभासो विवेगभासी समियाए संजए भासं भासिज्जा ५ ॥ एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा जाव सया जह जासि त्तिबेमि ॥ २-१-४-२ ॥ भाषाऽध्ययनं चतुर्थम् ॥ २-१-४ ॥
स भिक्षुः क्रोधादिकं वान्वेवंभूतो भवेत्, तद्यथा - अनुविचिन्त्य निष्ठाभाषी निशम्यभाषी अत्वरितभाषी विवेकभाषी भाषा समित्युपेतो भाषा भाषेत, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ चतुर्थमध्ययनं भाषाजाताख्यं समाप्तमिति २-१-४ ॥
wegliggeret.
॥ ८०३ ॥