________________
.७६७।
तेयंसीति वा जसंसी जसंसीइ वा वच्चंसो वच्चंसोइ वा अभिरूयंसी २ पडिल वंसी २ पासाइयं २ दरिसणिज्ज परिसणीयत्ति वा, जे यावन्ने तहप्पगारा तहप्पगाराहिं भासाहिं बडया २ नो कुप्पंति माणवा तेयावि तहप्पगारा एयपगाराहिं भासाहिं अभिकख भासिज्जा २॥ से भिक्खू वा २ जहा वेगइयाई रूवाईपासिन्जा, तंजहावप्पाणि वा जाव गिहाणि वा, तहावि ताईनो एवं वइजा, तंजहा-सुक्कडे इ वा सुट्टकडे इ वा साहुकडे इ वा कल्लाणे इ वा करणिज्जे इ वा, एयप्पगार भासं सावज्जं जाव नो भासिज्जा ३॥ से भिक्ख वा २ जहा वेगईयाई रुवाई पासिज्जा, तंजहावप्पाणि वा जाव गिहाणि वा तहावि ताई एवं वइजा, तंजहा-आरंभकडे इ वा सावजकडे इवा पयत्तकडे इ वा पासाइयं पासाहए.वा दरिसणीयं दरसणीयंति वा अभिरूवं अभिरूवंति वा पडिरूवं पडिरूवंति वा एयप्पगारं भास असावज्जं जाव
भासिज्जा ४ ॥ सू० १३६॥ .. .. स भिक्षुर्यद्यपि 'एगइयाइ'न्ति कानिचिद्रूपाणि गण्डीपदकुष्ठयादीनि पश्येत् तथाप्येतानि स्वनामग्राहं तद्विशेषणविशिष्टानि नोच्चारयेदिति, तद्यथेत्युदाहरणोपप्रदर्शनार्थः, 'गण्डो' गण्डमस्यास्तीति गण्डी यदिवोच्छ्रनगुल्फपादः स गण्डीत्येवं न व्याहर्त्तव्यः, तथा कुष्ठयपि न कुष्ठीति व्याहर्त्तव्यः, एवमपरच्याधिविशिष्टो न व्याहर्त्तव्यो यावन्मधुमेहीति
M
॥ ७६७.