________________
चा
राङ्गवृचिः
(झीलाङ्का.)
। ७९८ ॥
****
मधुवर्णमुत्रावर प्रभावीति, अत्र च घृताध्ययने व्याधिविशेषाः प्रतिपादितास्तदपेक्षया सूत्रे यावदित्युक्तम्, एवं छिन्नहस्तपादनासिका कर्णोष्ठादयः, तथाऽन्ये च तथाप्रकाराः काणकुण्टादयः तद्विशेषणविशिष्टाभिर्वाग्भिरुक्ता उक्ताः कुप्यन्ति मानवास्तांस्तथाप्रकाररांस्तथाप्रकाराभिर्वाग्भिरभिकाङ्क्षय नो भाषेतेति ॥ यथा च भाषेत तथाSS - स गण्डीपदादिव्याधिग्रस्तं पश्येत्तथाऽपि तस्य यः कश्चिद्विशिष्टो गुण ओजस्तेज इत्यादिकस्तमुद्दिश्य सति कारणे वदेदिति, | केशव कृष्णश्वशुक्लदन्तगुणोद्घट्टनवद्गुणग्राही भवेदित्यर्थ । तथा स भिक्षुर्यद्यप्येतानि रूपाणि पश्येत्तद्यथा - 'वप्राः ' प्रकाश यावद्गृहाणि तथाऽप्येतानि नैवं वदेत्, तद्यथा - सुकृतमेतत् सुष्ठु कृतमेतत् साधु - शोभनं कल्याणमेतत्, कर्त्तव्यमेवैतदेवंविधं भवद्विधानामिति, एवंप्रकारामन्यामपि भाषामधिकरणानुमोदनात् नो भाषेतेति ॥ पुनर्भाषणीयामाह - भिक्षुर्वप्रादिक दृष्ट्वाऽपि तदुद्देशेन न किश्चिद् त्र यात्, प्रयोजने सत्येवं संयतभाषया ब्रूयात्, तद्यथा--महारम्भकृतमेतत् सावद्यकृतमेतत् तथा प्रयत्नकृतमेतत् एवं प्रसादनीयदर्शनायादिकां भाषामसावद्यां भाषेतेति ।
सेभिक्खू वा २ असणं वा ४ उचक्खडियं पेहाए तहाविहं नो एवं वइज्जा, तंजहा
कडे वाकडे इ वा साहुकडे इ वा कल्लाणे इ वा करणिज्जे ह वा, एयप्पगारं भासं सावज्जं जाव नो भासिज्जा १ ॥ से भिक्खू वा २ असणं वा ४ उचक्खडियं पेहाय एवं वइज्जा, तंजहा- आरंभकडेत्ति वा सावज्जकडेति वा पयत्तकडे इ वा भयं मदेति वा ऊस ऊस इ वा रसियं २ मणुन्नं २ एयप्पगारं भासं असावज्जं जाव
श्रुतस्कं० २ चूलिका १
भाषा० ४ उद्देशका २
।। ७९८ ।।