________________
॥७९५
स भिक्षुः पुमांसमामन्त्रयन्नामन्त्रितं वाऽशृण्वन्तं नैवं भाषेत, तद्यथा--होल इति वा गोल इति वा, एतौ च देशान्तरेऽवज्ञासंसूचकौ, तथा 'वसुले'त्ति वृषलः 'कुपक्षः' कुत्सितान्वयः घटदास इति वा श्वेति वा स्तेन इति वा चारिक इति वा मायीति वा मषावादीति वा, इत्येतानि--अनन्तरोक्तानि त्वमसि तव जनको वा-मातापितरावेतानीति, एवंप्रकारां भाषां यावत्र भाषेतेति ॥ एतद्विपर्ययेण च भाषितव्यमाह -स. भिक्षुः पुमासमामन्त्रयन्नामन्त्रितं वाऽशृण्वन्तमेवं ब्र याद् यथाऽमुक इति वां आयुष्मन्निति वा आयुष्मन्त इति वा तथा श्रावक धर्मप्रिय इति, एवमादिका भाषां भाषेतेति ॥ एवं स्त्रियमधिकृत्य सूत्रद्वयमपि प्रतिषेधविधिभ्यां नेयमिति ॥ पुनरप्यमाषणीयामाह
से भिक्खू वा २ नो एवं वइजा--नभोदेवित्ति वा गज देवित्ति वा विज्जुदेवित्ति वा पवुट्ठदेवित्ति वा निवुडदेवित्तए वा पहउ वा वासं मा वा पडउ, निप्फजउ वा सस्संमा वा निष्फजउ, विभाउ वा रयणो मा वा विभाउ, उदेउ वा सूरिए मा वा उदेउ, सो वा राया जयउ वा मा जयउ, नो एयप्पगारं भासं भासिज्जा १॥ पन्नवं से भिक्ख वा २ अंतलिक्खेत्ति वा गुज्झाणचरिएत्ति वा संमुच्छिए वा निवइए वा पओ वइजा वुट्ठवलाहगेत्ति वा २। एयं खलु तस्स भिक्खुस्स भिक्खुणोए वा सामग्गियं जं
सव्वदे॒हिं समिए सहिए सया जइज्जासि तिबेमि ३॥ सू० १३५ ॥ भाषाध्ययनस्य .प्रथमः ॥२-१-४-१॥