________________
भीआचा राङ्गवृत्तिः
(शीलाङ्का.)
॥ ७३० ।।
܀܀܀܀܀܀܀܀
जनादिति, स चैवंभूतः प्रतिश्रयस्तथाविधप्रयोजने सति यद्याहृत्य - उपेत्य गृहीतः स्यात्तदानीं यत्तत्र विधेयं तद्दर्शयति-न तत्र शीतोदकादिना हस्तादिघावनं विदध्यात्, तथा न च तत्र व्यवस्थितः 'उत्सृष्टम्' उत्सर्जनं-त्यागमुच्चारादेः कुर्यात्, केवल यत्कर्मोपादानमेतदात्मसंयम विराधनातः, एतदेव दर्शयति - स तत्र त्यागं कुर्वेन् पतेद्वा पतंश्चान्यतरं शरीरावयवमिन्द्रियं वा विनाशयेत् तथा प्राणिनश्चाभिहन्याद्यावज्जीविताद् 'व्यपरोपयेत्' प्रच्यावयेदिति, अथ भिक्षूणां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूतेऽन्तरिक्षजाते प्रतिश्रये स्थानादि न विधेयमिति ॥ अपि च
त्र
"
सेभिक्खू वा २ से जं पुण उवस्सयं जाणिज्जा, सइत्थियं सखुड्डं सपसुभत्तपाणं तहपगारे सागारिए उवस्सए नो ठाणं वा ३ चेइज्जा १ । आयाणमेयं भिक्खुस्स गाहावइकुलेण सद्धिं संवसमाणस्स अलसगे वा विसूइया वा छड्डो वा उव्वाहिजा अन्नयरे वा से दुक्खे रोगायंके समुपज्जिज्जा, अस्संजए कलुणपडियाए तं भिक्खुस्स गायं तिल्लेण वा घरण वा नवणीण वा वसाए वा अन्भंगिज वा मक्खिन वा सिणाणेण वा कक्केण वा लुडेण वा वण्णेण वा चुण्णेण वा पउमेण वा आघंसिज्ज वा पसिज वा उव्वलिज वा उव्वट्टिज वा सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलिज वा (पहोएज वा) पक्खालिज वा सिणाविज वा सिंचिज वा दारुणा वा दारुपरिणामं कट्टू अगणिकायं उज्जालिज वा पज्जालिज वा उज्जालित्ता कार्यं आयाविजा बा
*********
श्रुतस्कं० २ चूलिका ० १ शय्यैष० २ उद्देशः १
॥ ७३० ॥