________________
बीआचाराजपत्तिा (लीलासा.)
७८.॥
विदुग्गाणि वणाणि वा वणविदुग्गाणि वा पन्वयाणि वा पव्वयविदुग्गाणि वा पव्वयगिहाणि वा, अगडाणि वा तलागाणि वा दहाणि वा नईओ वा वावीओ पा पुक्खरि
श्रुतस्कं.. जीओ वा दीहियाओ वा गुञ्जालियाओ वा सराणि वा सरपंतियाणि वा सरसरपंति
aचूलिका !
ई०३. याणि वा नो पाहाओ पगिझिय २ जाव निजाइज्जा २। केवलीवूया आयाणमेय, जे
Bउद्देशकः ३ नत्थ मिगा वा पसू वा पंखी वा सरीसिवा वा सीहा वा जलचरा चा थलचरा वो खहचरा वा सत्ता ते उत्तसिज वा वित्तसिज्ज वा वार्ड वा सरणं वा कंखिजा, चारित्ति मे अयं समणे ३ । अह भिक्खू णं पुव्वोषाहा पतिण्णा जं नो चाहाओ पगिजिमय निझा.
इन्जा, तो संजयामेव आयरिउवज्झाएहिं सद्धिं गामाणुगाम दुइजिज्जा ४ ॥ सू० १२७॥ समिक्षामाद्नामान्तरं गच्छन् यद्यन्तराले एतत्पश्येत, तद्यथा-परिखाः प्राकारान 'कूटागाराणि' पर्वतोपरि गृहाणि 'नूमगृहाणि' भूमीगृहाणि, वृक्षप्रधानानि तदुपरि वा गृहाणि वृक्षगृहाणि, पर्वतगृहाणि-पर्वतगुहाः, 'रुक्खं वा चेहकति वृक्षस्यापोव्यन्तरादिस्थलकं 'स्तूपं वा' व्यन्तरादिकृत, तदेवमादिकं साधुना भृशं बाई 'प्रगृह्य उमिप्य तथाऽङ्गुलिं प्रसार्य तथा कायमवनम्योत्रम्य वा न दर्शनीयं नाप्यवलोकनीय, दोषाश्चात्र दग्धमुषितादौ साधुगशङ्कय ताजि तेन्द्रियो वा संभाव्येत तत्स्थः पक्षिगणो वा संत्रासं गच्छेत्, एतद्दोषभयात्संयत एव 'दूयेत्' गच्छेदिति ॥ तथा--स भिक्षु
॥७८०॥ ओमान्तरं गच्छेत, तस्य च गच्छतो यद्यतानि भवेयुः, तद्यथा-कच्छा' नद्यासमनिम्नप्रदेशा मूलकवालुवादि