________________
.७८१॥
वाटिका वा 'दवियाणिति अटव्यां घासार्थ राजकुलावरुद्धभूमयः 'निम्नानि' गर्चादीनि 'वलयानि' नद्यादिवेष्टितभू
मागाः 'गहनं' निर्जलप्रदेशोऽरण्यक्षेत्रं वा 'गुञ्जालिका.'दीर्घा गम्भीराः कुटिलाः श्लक्षणाः जलाशयाः 'सरःपङ्H क्तयः' प्रतीताः 'सरासरःपक्मयः' परस्परसंलग्नानि बहूनि सरांसीति, एवमादीनि बाह्वादिना न प्रदर्शयेद्
लोकयेद्वा, यतः केवली व यात्कर्मोपादानमेतत्, किमिति ?, यतो ये तत्स्थाः पक्षिमृगसरीसृपादयस्ते त्रासं गच्छेयुः, तदावासिताना वा साधुविषयाऽऽशवा समुत्पद्येत, अथ साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथा न यादिभिश्च गीताथैः सह विहरेदिति ॥ साम्प्रतमाचार्यादिना सह गच्छतः साधोविधिमाह
से मिक्खू वा २ आयरिउवज्झाएहिं सद्धिंगामाणगामंदाजमाणे नो आयरियउवझा. यस्स हत्थेण वा हत्थं जाव अणासायमाणे तओ संजयामेव आयरिउवझाहिं सद्धिं जाव दूइन्जिना ॥ से भिक्खू वा २ आयरियउवज्झाहिं से सडिं दूइजमाणे अंतरा ले पाडिवहिया उवागच्छिज्जा ते णं परिवहिया से एवं वजा-आउसंतो! समणा के तुम्भे १ कओ वा एह? कहिं वा गच्छिहिह १, जे तत्थ आयरिए वा उवज्झाए वा से भासिज वा वियागरिज वा, आयरिउवझायस्स भासमाणस्स वा वियागरेमाणस्स वा नो अंतरा भासं करिज्जा, तओ संजयामेव अहाराईणिए पा गामाणुगाम दूइन्जिजा २॥ से भिक्खू वा २ अहाराइणियं गामाणुगाम दूइज्बमाणे नो राईणियस्स हत्येण हत्थं