________________
भोआचा राङ्गवृत्तिः
(शीलाङ्का.)
। ७८२ ॥
जाव अणासायमाणे तओ संजयामेव अहाराइणियं गामाणुगामं दूइज्जिज्जा ३ । से भिक्खू वा २ अहाराइणिअं गामाणुगामं दूइजमाणे अंतरा से पाडिवहिया उवागचिज्जा, ते पाडिपहिया एवं वइज्जा आउसंतो ! समणा ! के तुग्भे ९, जे तत्थ सव्वराइणिए से भासिज्ज वा वागरिज्ज वा, राइणियस्स भासमाणस्स वा विद्यागरेमाणस्स वा ना अंतरा भासं भासिज्जा, तओ संजयामेव अहाराइणियाए गामाणुगामं दूह जिज्जा ४ ॥ सू० १२८॥ स भिक्षुराचार्यादिभिः सह गच्छंस्तावन्मात्रायां भूमौ स्थितो गच्छेद् यथा हस्तादिसंस्पर्शो न भवतीति ॥ तथास भिक्षुराचार्यादिभिः सार्द्धं गच्छन् प्रातिपथिकेन पृष्टः सन् आचार्यादीनतिक्रम्य नोत्तरं दद्यात्, नाप्याचार्यादौ जम्पत्यन्तरा भाषां कुर्यात्, गच्छंश्च संयत एवं युगमात्रया दृष्टया यथारत्नाधिकं गच्छेदिति तात्पर्यार्थः ॥ एवमुत्तरसूत्रद्वयमप्याचार्योपाध्यायैरिवापरेणापि रत्नाधिकेन साधुना सह गच्छता हस्तादिसङ्घट्टोऽन्तरभाषा च वर्जनीयेति द्रष्टव्यमिति । किञ्च
सेभिक्खू वा २ गामाणुगामं दृइजमाणे अंतरा से पाडिवहिया उवागच्छिज्जा, ते णं पाडिपहिया एवं वहजा आउसंतो समणा ! अवियाई' इत्तो पडिव हे पासह, तंजहामस्सं वा गोणं वा महिसं वा पसु वा पक्खि वा सिरीसिवं वा जलयरं वा से आइक्वह दंसेह, तं नो आइक्खिजा नो दंसिज़ा, नो तस्स तं परिग्नं परिजाणिज्जा, तुसि
श्रतस्कं० २ चूलिका १ ईर्या० ३ उद्देशकः ३
।। ७८२ ॥