________________
भीआचारावृत्तिः (चीलावा.)
चूलिका | शय्यैष०२ उद्देशकः३
७५२॥
पा पघंसंति वा उज्वलंति वा उज्वहिंति वा नो पन्नस्स जाव चिंताए, तहप्पगारे उवस्सए नो ठाणं वा जाव चेइज्जा ॥ सू०९५॥ से भिक्ख वा २ से जं पुण उपस्सयं जाणिज्जा, इह स्वल गाहावती वा जाव कम्मकरी वा अण्णमण्णस्स गायं सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलंति वा पहोयंति वा सिंचंति वा सिणावंति वा नो पन्नस्स जाव नो ठाणं वा जाव चेइबा ॥ सू०९३॥
प्रातिवेशिकाः प्रत्यहं कलहायमानास्तिष्ठन्ति तत्र स्वाध्यायाद्यपरोधान्न स्थेयमिति ॥ एवं तैलाद्यभ्यङ्गकल्काद्युद्वर्त्तनोदकपक्षालनसूत्रमपि नेयमिति ॥ किश्च
से भिक्खू वा २ से जं पुण उवस्सयं जाणिज्जा इह स्खल गाहावई वा जाव कम्मकरोओ वा निगिणा ठिया मिगिणा उल्लोणा मेहुणधस्मं विनविंति रहस्सियं वा मंतं मंतंति
नो पन्नस्स जाव नो ठाणं वा ३ चेइज्जा ॥ सू० ९७ ॥ ___ यत्र प्रातिवेशिकस्त्रियः 'णिगिणाउ'त्ति मुक्तपरिधाना आसते, तथा 'उपलीना: प्रच्छन्ना मैथुनधर्मविषयं किश्चिद्रहस्यं रात्रिसम्भोग परस्परं कथयन्ति, अपरं वा रहस्यमकार्यसंबद्धं मन्त्रं मन्त्रयन्ते, तथाभृते प्रतिश्रये न स्थानादि विधेयं, यतस्तत्र स्वाध्याय नतिचित्तविप्लुत्यादयो दोषाः समुपजायन्त इति । अपि च
से भिक्खू वा २ से जं पुण उवस्सयं जाणिज्जा आइन्नसंलिक्खं नो पत्नस्स जाव नो ठाणं
॥७५२॥