________________
धोत्राचा राजवृतिः (शीलाङ्का.)
॥ ७७६ ॥
****
रियं रोएज्जा ३ । अह पुण एवं जाणिज्जा पारए सिया उदगाओ तीरं पाउत्तिए, तभ संजयामेव उदउल्लेण वो ससिणिडेण वा कारण दगनीरए चिडिज ४ ॥ से भिक्खू वा २ उदउल्लं वा कार्य ससिणिडं वा कार्य नो आमज्जिज्ज वा जाव नो पाविज्ज वा ५ । अह पुण एवं जाणिजा विगओदए मे काए छिन्नसिणेहे तह पगारं कार्य आमज्जिज्ज वा जाव पयाविज्ज वा तओ संजयामेव गामाणुगामं दृइज्जिज्जा ६ ॥ सू० १२४ ॥ 'तस्य' भिक्षोर्ग्रामान्तरं गच्छतो यदा अन्तराले जानुदघ्नादिकमुदकं स्यात्तत ऊद्धर्वकायं मुखत्रस्त्रिकया अधःकार्यं च रजोहरणेन प्रमृज्योदकं प्रविशेत् प्रविष्टश्च पादमेकं जले कृत्वाऽपरमुत्क्षिपन् गच्छेत्, न जलमालोडयता गन्तव्यमित्यर्थः, 'अहारियं रोएज्ज'त्ति यथा ऋजु भवति तथा गच्छेन्नार्दवितदं विकारं वा कुर्वन् गच्छेदिति ॥ समिक्षुfessमेव गच्छन महत्युदके महाश्रये वशःस्थलादिप्रमाणे जङ्घातरणीये नदीहदादौ पूर्वविधिनैव कार्य प्रवेशयेत्, प्रविष्टश्च यद्युपकरणं निर्वाहयितुमसमर्थस्ततः सर्वे सारं वा परित्यजेत्, अथैवं जानीयाच्छक्तोऽहं पारगमनाय ततस्तथाभूत एव गच्छेत्, उत्तीर्णश्च कायोत्सर्गादि पूर्ववत्कुर्यादिति ॥ आमर्जन प्रमार्जनादिसूत्रं पूर्ववन्नेयमिति ॥ साम्प्रतमुदको त्तीर्णस्य गमनविधिमाह-
,
सेभिक्खु वा २ गामाणुगामं दृहजमाणे नो महियागएहिं पाएहिं हरियाणि छिंदिय २ विकुज्जिय २ विफालिय २ उम्मगेण हरियवहाए गच्छिना, जमेयं पाएहिं महियं
श्रुतस्कं० २ चूलिका १ ईर्या० ३ उद्देशकः २
॥ ७७६ ।