________________
भीआचा राङ्गवृत्तिः
(शीलाङ्का.)
॥ ७५८ ॥
܀܀܀܀܀
आएसेण वा अंतेण वा मज्झेण वा समेण वा विसमेण वा पवाएण वा निवारण वा तओ संजयामेव पडिलेहिय २ पमज्जिय २ तओ संजयामेव बहुफासुग्रं सिज्जासंथारगं संथरिज्जा ॥ सू० १०७ ॥
स भिक्षुराचार्योपाध्यायादिभिः स्वीकृतां भूमिं मुक्त्वाऽन्यां स्वसंस्तरणाय प्रत्युपेक्षेत, शेषं सुगमं, नवरमादेश:प्राघूर्णक इति, तथाऽन्तेन वेत्यादीनां पदानां तृतीया सप्तम्यर्थ इति । इदानीं शयनविधिमधिकृत्याह
से भिक्खू वा २ बहुफासुयं सिज्जासंधारगं संथरित्ता अभिकंखिजा बहुफासुए सिज्जासंधारए दुरुहित्तए । से भिक्खू वा २ बहुफासुए सिज्जासंधारए दुरूहमाणे से पुव्वामेव ससोसोवश्यिं कार्य पाए य पमजिय २ तओ संजयामेव बहुफासुए सिजा संधारए दुरूहित्ता तभी संजयामेव बहुफासुयं सिज्जासंधारयं सहजा ॥ सू० १०८ ॥ से इत्यादि स्पष्टम् । इदानीं सुप्तविधिमधिकृत्याह -
सेभिक्खू वा २ बहुफा सुए सिज्जासंधारए सयमाणे नो अन्नमन्नस्स हत्थेण हत्थं पारण पायं कारण कार्य भासाइजा, से अणासायमाणे तओ संजयामेव बहुफासुयं सिज्जा संधारयं सहजा १ ॥ से भिक्ख वा २ उस्सासमाणे वा नोसासमाणे वा कासमाणे वा छीयमाणे वा जंभायमाणे वा उड्डोए वा वायनिसग्गं वा करेमाणे पुन्वामेव आसयं वा पोसयं वा
श्रतस्कं० २ चूलिका १ शय्यष० २ उद्देशक ३
।। ७५८ ।