________________
.७३8 ।।
तेष्वागन्तागारादिषु ये भगवन्तः 'ऋतुंबडम्' इति शीतोष्णकालयोर्मासकल्पम् 'उपनीय' अतिवाद्य वर्षासु वा चतुरो | मासानतिवाद्य तत्रैव पुनः कारणमन्तरेणासते, अयमायुष्मन् ! कालातिक्रमदोषः संभवति, तथा च स्यादिप्रतिवन्धः स्नेहादुद्गमादिदोषसम्भवो वेत्यतस्तथा स्थानं न कल्पत इति १॥ इदानीमुपस्थानदोषमभिधित्सुराह
से आगंतारेसु वा ४ जे भयंतारो रडुबडियं वा वासावासियं वा कप्पं उवाइणावित्ता तं दुगुणा दु(ति गुणेण वा अपरिहरित्ता तत्थेव भुजो भुज्जो संवंसंति, अयमाउसो!
उवट्ठाणकिरिया यावि भवति २॥ सू०७९॥ ये 'भगवन्त:' साधव आगन्तागारादिषु ऋतुबद्धं वर्षा वाऽतिवाह्यान्यत्र मासमेकं स्थित्वा 'दिगुणत्रिगुणादिना' मास(सादि)कल्पेन अपरिहत्य-द्वित्रैर्मासैर्व्यवधानमकृत्वा पुनस्तत्रैव वसन्ति, अयमेवंभृतः प्रतिश्रय उपस्थानक्रियादोषदष्टो भवत्यतस्तत्रावस्थातुन कम्पत इति २॥ इदानीममिक्रान्तवसतिप्रतिपादनायाह
इह खल पाईणं वा पडीणं वा दाहिणं वा उदोणं वा संतेगइया सड्डा भवंति, तंजहागाहावई वा जाव कम्मकरीभो वा, तेसिं च णं आयारगोयरे नो सुनिसंते भवहतं सहहमाणेहिं पत्तियमाणेहिं रोयमाणेहिं बहवे समण-माहण-अतिहिकिवणवणीमए समुद्दिस्स तत्थ २ अगारीहिं अगाराई चेइयाई भवंति, तंजहा-आएसणाणि या आयतणाणि वा देवकुलाणि वा सहाओ वा पवाणि वा पणियगिहाणि वा पणिय