SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ .७३8 ।। तेष्वागन्तागारादिषु ये भगवन्तः 'ऋतुंबडम्' इति शीतोष्णकालयोर्मासकल्पम् 'उपनीय' अतिवाद्य वर्षासु वा चतुरो | मासानतिवाद्य तत्रैव पुनः कारणमन्तरेणासते, अयमायुष्मन् ! कालातिक्रमदोषः संभवति, तथा च स्यादिप्रतिवन्धः स्नेहादुद्गमादिदोषसम्भवो वेत्यतस्तथा स्थानं न कल्पत इति १॥ इदानीमुपस्थानदोषमभिधित्सुराह से आगंतारेसु वा ४ जे भयंतारो रडुबडियं वा वासावासियं वा कप्पं उवाइणावित्ता तं दुगुणा दु(ति गुणेण वा अपरिहरित्ता तत्थेव भुजो भुज्जो संवंसंति, अयमाउसो! उवट्ठाणकिरिया यावि भवति २॥ सू०७९॥ ये 'भगवन्त:' साधव आगन्तागारादिषु ऋतुबद्धं वर्षा वाऽतिवाह्यान्यत्र मासमेकं स्थित्वा 'दिगुणत्रिगुणादिना' मास(सादि)कल्पेन अपरिहत्य-द्वित्रैर्मासैर्व्यवधानमकृत्वा पुनस्तत्रैव वसन्ति, अयमेवंभृतः प्रतिश्रय उपस्थानक्रियादोषदष्टो भवत्यतस्तत्रावस्थातुन कम्पत इति २॥ इदानीममिक्रान्तवसतिप्रतिपादनायाह इह खल पाईणं वा पडीणं वा दाहिणं वा उदोणं वा संतेगइया सड्डा भवंति, तंजहागाहावई वा जाव कम्मकरीभो वा, तेसिं च णं आयारगोयरे नो सुनिसंते भवहतं सहहमाणेहिं पत्तियमाणेहिं रोयमाणेहिं बहवे समण-माहण-अतिहिकिवणवणीमए समुद्दिस्स तत्थ २ अगारीहिं अगाराई चेइयाई भवंति, तंजहा-आएसणाणि या आयतणाणि वा देवकुलाणि वा सहाओ वा पवाणि वा पणियगिहाणि वा पणिय
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy