________________
श्रोआचा रावृत्तिः 'शीलावा.)
चूलिका शयष.२ उद्देशका
६७४०॥
सालाओ वा जाणगिहाणि वा जाणसालाओ वा सुहाकम्मंताणि वा दन्भकम्मंताणि वा वडकम्मंताणि(वयकम्मंताणि)वा इंगालकमंताणि वा कट्ठकम्मंताणि वा सुसाणकम्मताणि वा सुण्णागारगिरिकंदरसंतिसेलोवट्ठाणकम्मंताणि वा भवणगिहाणि वा, जे भयंताशे तहप्पगाराई आएसणाणि वा जाव गिहाणि वा तेहिं उवयमाणेहिं उवयंति
अयमाउसो ! अभिकंतकिरिया यावि भवइ ३॥ सू०८०॥ इह प्रज्ञापकाद्यपेक्षया प्राच्यादिषु दिक्षु श्रावकाः प्रकृतिमद्रका वा गृहपत्यादयो भवेयुः, तेषां च साध्वाचारगोचरः 'णो सुणिसंतो भवइ'त्ति न सुष्टु निशान्तः-श्रतोऽवगतो भवति, साधूनामेवंभूतः प्रतिश्रयः कल्पते नैवंभूत इत्येवं न ज्ञातं भवतीत्यर्थः, प्रतिश्रयदानफलं च स्वर्गादिकं तैः कुतश्चिदवगतं, तच्छद्दधानः प्रतीयमानै रोचयद्भिरित्येकार्था एते किश्चिद्भेदाढा भेदः, तदेवंभूतः 'अगारिभिः' गृहस्थैर्बहून् श्रमणादीन् उद्दिश्य तत्र तत्रारामादौ यानशालादीनि स्वार्थ । कुर्वद्भिः श्रमणाद्यवकाशार्थं 'चेइयाइ" महान्ति कृतानि भवन्ति, तानि चागाराणि स्वनामग्राहं दर्शयति, तद्यथा'आदेशनानि लोहकारादिशाला: 'आयतनानि' देवकुलपापवरकाः 'देवकुलानि' प्रतीतानि 'सभा' चातुवैद्यादिशालाः 'प्रपाः' उदकदानस्थानानि 'पण्यगृहाणि वा' पण्यापणा 'पण्यशालाः' घशालाः ‘यानगृहाणि' स्थादीनि यत्र यानानि तिष्ठन्ति 'यानशालाः' यत्र यानानि निष्पाद्यन्ते 'सुधाकर्मान्तानि' यत्र सुधापरिकर्म क्रियते, एवं दर्भवर्धवल्कजाङ्गारकाष्ठकर्म[काष्ठ]गृहाणि द्रष्टव्यानि, श्मशानगृहं' प्रतीतं (शून्यागारं-विविक्तिगृह) शान्तिकर्मगृह