________________
भीआचाराङ्गवृत्तिः
(झीलाङ्का.)
॥ ७३८ ।।
*******
तपस्विनं भिक्षुमस्तेनं स्तेनमित्याशङ्केतेति शेषं पूर्ववदिति || पुनरपि वसतिदोषाभिधित्सयाऽऽह
सेभिक्खू वा २ से जं पुण उवस्सयं जाणिज्जा तणपुरं जेसु वा पलालपु जेसु वा सअंडे जाव ससंताणए तहपगारे उपस्सए नो ठाणं वा ३ चेइज्जा १ । से भिक्खू वा २ से जं पुण वस्सयं जाणिज्जा तणपुजसु वा पलालपु जसु वा अप्पंडे जाव चेइज्जा २ ॥ सू० ७६ ॥ एतद्विपरीतसूत्रमपि सुग, नवरमल्पशब्दोऽभाववाची | साम्प्रतं वसतिपरित्यागमुद्देश कार्थाधिकारनिर्दिष्ट
सुगमम्, मधिकृत्याह -
से आगंतारेसु आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा अभिक्खणं साहम्मिएहिं उवयमाणेहिं नो उवइज्जा | सू० ७७ ॥
यत्र ग्रामादेर्बहिरागत्यागत्य पथिकादयस्तिष्ठन्ति तान्यागन्तागाराणि तथाऽऽराममध्यगृहाण्यारामागाराणि, पर्यावसथा - मठाः, इत्यादिषु प्रतिश्रयेषु 'अभीक्ष्णम्' अनवरतं 'साधर्मिकैः' अपरसाधुभिः 'अवपतद्भिः आगच्छद्भिमसादिविहारिभिश्छदितेषु 'नावपतेत्' नागच्छेत्-तेषु मासकल्पादि न कुर्यादिति ॥ साम्प्रतं कालातिक्रान्तवसति - दोषमाह -
से आगंतारेसु वा ४ जे भयंतारो उडु ( उ )बडियं वा वासावासिगं वा कप्पं उवाइणित्ता तत्थेव भुज्जो संवसंति, अयमाउसो ! कालाइ क्कतकिरियावि भवति १ ॥ सू० ७८ ॥
श्रुतस्कं० २ चूलिका० १ शय्यैष० २ उडेाकः २
॥ ७३८ ॥