SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ भीआचाराङ्गवृत्तिः (झीलाङ्का.) ॥ ७३८ ।। ******* तपस्विनं भिक्षुमस्तेनं स्तेनमित्याशङ्केतेति शेषं पूर्ववदिति || पुनरपि वसतिदोषाभिधित्सयाऽऽह सेभिक्खू वा २ से जं पुण उवस्सयं जाणिज्जा तणपुरं जेसु वा पलालपु जेसु वा सअंडे जाव ससंताणए तहपगारे उपस्सए नो ठाणं वा ३ चेइज्जा १ । से भिक्खू वा २ से जं पुण वस्सयं जाणिज्जा तणपुजसु वा पलालपु जसु वा अप्पंडे जाव चेइज्जा २ ॥ सू० ७६ ॥ एतद्विपरीतसूत्रमपि सुग, नवरमल्पशब्दोऽभाववाची | साम्प्रतं वसतिपरित्यागमुद्देश कार्थाधिकारनिर्दिष्ट सुगमम्, मधिकृत्याह - से आगंतारेसु आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा अभिक्खणं साहम्मिएहिं उवयमाणेहिं नो उवइज्जा | सू० ७७ ॥ यत्र ग्रामादेर्बहिरागत्यागत्य पथिकादयस्तिष्ठन्ति तान्यागन्तागाराणि तथाऽऽराममध्यगृहाण्यारामागाराणि, पर्यावसथा - मठाः, इत्यादिषु प्रतिश्रयेषु 'अभीक्ष्णम्' अनवरतं 'साधर्मिकैः' अपरसाधुभिः 'अवपतद्भिः आगच्छद्भिमसादिविहारिभिश्छदितेषु 'नावपतेत्' नागच्छेत्-तेषु मासकल्पादि न कुर्यादिति ॥ साम्प्रतं कालातिक्रान्तवसति - दोषमाह - से आगंतारेसु वा ४ जे भयंतारो उडु ( उ )बडियं वा वासावासिगं वा कप्पं उवाइणित्ता तत्थेव भुज्जो संवसंति, अयमाउसो ! कालाइ क्कतकिरियावि भवति १ ॥ सू० ७८ ॥ श्रुतस्कं० २ चूलिका० १ शय्यैष० २ उडेाकः २ ॥ ७३८ ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy