SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ ܀܀ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ 1: शनादिपाकं वा कुर्यात, तदपरकणादि वा ढोक येत् , तं च तथाभूतमाहारं साधुर्मोक्तु पातु वाऽभिवाङक्षेत , 'विअहि। त्तए वत्ति तत्रैवाहारगृया विवर्तितम्-आसितुमाकाक्षेत् , शेषं पूर्वदिति ॥ एवं काष्ठाग्निप्रज्वालनसूत्रमपि नेयमिति ॥ किञ्च से भिक्खू वा २ उच्चारपासवणेण उव्वाहिज्जमाणे रामो वा वियाले वा गाहावईकुलस्स दुवारचाह अवंगुणिजा, तेणे य तस्संधिचारी अणुपविसिज्जा, तस्स भिक्खुस्स नो कप्पह एवं वहत्तए-अयं तेणो पविसइ वा नो वा पविसइ उवल्लियह वा नो वा उवल्लियइ, आवयह वा नो वा आवयह वयइ वा नो वा चयइ तेणे हडं अन्नण हडं तस्स हडं अन्नस्सह अयं तेणे अयं उवचरए अयं हंता अयं इत्थमकासी तंतवस्सि भिक्ख अतेणं तेणंति संकइ, अह भिक्खूणं पुव्वोवइहा जाव नो ठाणं वा ३ चेइज्जा ॥सू०७५। . स भिक्षुस्तत्र गृहस्थसंसक्ते प्रतिश्रये वसन्नुच्चारादिना वाध्यमानो विकालादौ प्रतिश्रयद्वारमागमुद्घाटयेत , तत्र च स्तनः चौरः 'तत्सन्धिचारी' छिद्रान्वेषी अनुप्रविशेत , तं च दृष्ट्वा तस्य भिक्षोनवं वक्तु कल्पते-यथाऽयं चौर: प्रविशति न वेति, तथोपलीयते न वेति, तथाऽयमतिपतति न वेति, तथा वदति वा न वदति वा, तेनामुकेनापहृतम् अन्येन वा, तस्यापहृतमन्यस्य वा, अयं स स्तेनस्तदुपचरको वा, अयं गृहीतायुधोऽयं हन्ता अयमत्राकार्षीदित्यादि न वदनीयं, यत एवं तस्य चौरस्य व्यापत्तिः स्यात्, सवा प्रद्विष्टस्तं साधु' व्यापादयेदित्यादिदोषाः, अभणने च तमेव ७३७॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy