SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कं० २ चूलिका १ शय्यैष०२ उद्देशका २ भावाचा ॐ मनःपीडादिदोषसम्भवः, अथवा त एव साधवो गृहस्थोपरोधाद्यपूर्व कर्म-प्रत्युपेक्षणादिकं तत्पश्चाकुयु विपरीतं वा कालाति क्रमेण कुयुने कुयुर्वा, अथ भिक्षणां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाविधे प्रतिश्रये स्थानादिकं न कार्यमिति ॥ किश्चराजवृत्तिः (श्रीलङ्का.) आयाणमेयं भिक्खुस्स गाहावईहिं सद्धिं संवसमाणस्स, इह खलु गाहावइस्स अप्पणो सयट्ठाए विरूवरूवे भोयणजाए उवक्खडिए सिया, अह पच्छा भिक्खुपडियाए असणं वा ४ उवक्खडिज वा उवकरिज वा, तं च भिव खू अभिखिजा भुत्तए वा पायए वा वियहित्तए वा, अह भिक्खूणं पुचोवट्ठा जाव जं नो तहप्पगारे उवस्सए ठाणं वा ३ चेहज्जा। सू०७३ ॥ आयाणमेयं भिक्खुस्स गाहावहणा सडि संवसमाणस्स इह खल गाहावइस्स अप्पणो सयट्ठाए विरूवरूवाई दारुयाई भिन्नपुव्वाई भवंति, अह पच्छा भिक्खुपडियाए विरूवरूवाइं दारुयाईभिंदिन वा किणिज वा पामिच्चेज वा दारुणा वा दारुपरिणामं कह अगणिकायं उज्जालेज वा पजालेज वा, तत्थ भिक्खु अभिकखिजा आयावित्तए वा पयावित्तए वा वियहित्तए वा, अह भिक्खूणं पुवोवइट्ठा जाव ज नो तहप्पगारे उवस्सए ठाणं वा ३ चेइज्जा ॥ सू०७४ ॥ कर्मोपादानमेतद्भिक्षोर्यदगृहस्थावबद्ध प्रतिश्रये स्थानमिति, तद्यथा-'गाहावइस्स अप्पणो'त्ति, तृतीयाथें षष्ठी, गृहपतिना आत्मना स्वार्थ 'विरूपरूपः' नानाप्रकार आहार: संस्कृतः स्यात, 'अथ अनन्तरं पश्चात्साधनुद्दिश्या.
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy