________________
भीआचाराजवृत्तिः (चीलाङ्का.)
श्रुतस्कं०३ चूलिका.. शय्यैष०२ उद्देशका ३
-
.७४८॥
पनेष्यामः, इत्येवमादिका छलना साधुना सम्यग विज्ञाय परिहर्तव्येति, ननु किमेवं छलनासम्भवेऽपि यथाऽवस्थितवसतिगुणदोषादिकं गृहस्थेन पृष्टः साधुर्व्याकुर्वन-कथयन् सम्यगेव व्याकरोति?, यदिवैवं व्याकुठन सम्यग् व्याकर्ता भवति , आचार्य आह-हन्त इति शिष्यामन्त्रणे सम्यगेव व्याकर्ता भवतीति ॥ तथाविधकार्यवशाच्चरककार्पटिकादिभिः सह संवासे विधिमाह
से भिक्खू वा २ से जं पुण उवस्सयं जाणिज्जा खुड्डियाओ खुडुदुवारियाओ निययाओ संनिरुद्धाओ भवन्ति, तहप्पगारे उवस्सए राओ घा विधाले वा निक्खममाणे वा . पविसमाणे वा पुरा हत्येण निक्वमिजा वा २ पच्छा पाएण वा तओ संजयामेव निक्खमिज वा २,१। केवली बूया आयाणमेयं, जे तत्थ समणाण वा माहणाण वा छत्तए मत्तए वा दंडए वा लट्ठिया वग मिसिया वा नालिया वा चेलं वा चिलिमिलो वा चम्मए वा चम्मकोसए वा चम्मछेयणए वा दुब्बडे दुन्निक्खित्ते अणिकंपे चलाचले भिक्खू य राओं वा वियाले वा निक्खममाणे वा २ पयलिज्ज वा पवडेज वा २ से तत्थ पयलमाणे वा पवडेमाणे वा हत्थं वा पायं वा जाव इदियजायं वा लसिज्ज वा पाणाणि वा ४ अभिहणेज वा जोव ववरोविज वा, अह भिक्खूणं पुव्वोवइ जाव तहप्पगारे उवस्सए पुरा हत्धेण निक्खमिज वा २ पच्छा पाएणं तओ संजपामेव निक्खमिज्ज वा पविसिज्ज वा ३॥ सू०८८॥
॥ ७४८॥