________________
भीआचाराजवृत्तिः डीलावा.)
श्रुतस्कं. २ चूलिका पिण्डैष.. उद्देशक
नन्नत्थ गिलाणणीसाए ॥ सू० ५१ ॥
स पुनः साधुर्यदि पुनरेवं जानीयात, तद्यथा-मांस वा मत्स्यं वा 'भज्यमान मिति पच्यमानं तैलप्रधानं वा पूर्प, तच्च किमर्थं क्रियते इति दर्शयति-यस्मिन्नायाते कर्मण्यादिश्यते परिजनः म आदेशः-प्राघूर्णकस्तदर्थ संस्क्रियमाणमाहारं प्रेक्ष्य लोलुपतया नो' नैव 'खडं ति शीघ्र २, द्विवचनमादरख्यापनार्थमुपसंक्रम्यावभाषेत-याचेत, अन्यत्र ग्लानादिकार्यादिति ॥
से भिक्ख पा २ जाव समाणे अन्नयरं भोयणजायं पडिगाहित्ता सुभि सुभि भुच्चा दुभि २ परिहवेइ, माइहाणं संफासे, नो एवं करिजा । सुभि वा दुभि वा सव्वं
भुञ्जिजा नो किंचिवि परिहविजा (सव्वं भुजे न छडुए)२॥ सू०५२ ॥ स भिक्षुरन्यतरद् भोजनजातं परिगृह्य सुरभि सुरभि भक्षयेत् दुर्गन्धं २ परित्यजेत्. बीप्सायां द्विवचन, मातृस्थानं चैवं संस्पृशेत , तच्च न कुर्यात, यथा च कुर्यात् तदर्शयति-सुरभि वा दुर्गन्धं वा सर्व भुञ्जीत न परित्यजेदिति ।
से भिक्ख वा २जाव समाणे अन्नयरं पाणगजायं पडिगाहित्ता पुप्फ २ आविइत्ता कसायं २ परिहवेह, माइहाणं संफासे, नो एवं करिजा १ । पुप्फ पुप्फेह वा कसायं
कसाइ वा सव्वमेयं भुञ्जिज्जा, नो किंचिवि परिवेज्जा २ ॥ सू०५३॥ एवं पानकमत्रपि, नवरं वर्णगन्धोपेतं पुष्पं तद्विपरीतं कषायं, वीप्सायां द्विवचनं, दोषश्वानन्तरत्रयोराहारगाद्धर्थात