________________
॥ ७०५ ।।
भवानि' त्येवं संग्तवादवाप्तः पूर्वपश्चात्संस्तवपिण्डः ११, विद्ययाऽवाप्तो विद्यापिण्डः १२, तथैव मन्त्रजापावाप्तो मन्त्रपिण्ड. १३, वशीक णाद्यर्थं द्रव्यचूर्णादवाप्तश्च पिण्डः २४, योगाद्-अञ्जना देवाप्तो योगपिण्डः १५, यदनुष्ठानाद्गर्भशातनामूलमवाप्यते तद्विधानादवाप्तो मूलपिण्डः १६, तदेवमेते साधुसमुत्थाः षोडशोत्पादनादोषाः । ग्रासषणादोषाश्चामी— " संजोअणा १ पमाणे २ इंगाले ३ धूम ४ कारणे ५ चेव ।" तत्राह । रलोलुपतया द्रधिगुडादेः संयोजनां विदधतः संयोजन दोषः १, द्वात्रिंशत्कवल प्रमाणातिरिक्तमाहारमाहारयतः प्रमाणदोषः २, तथाऽऽहाररागाद्गादर्थाद् भुञ्जानस्य चारित्राङ्गारत्वापादनादङ्गा दोष: ३ तथाऽन्तप्रान्तादावाहारद्वेषाश्चारित्रस्याभिधूमनाद्धूम्रदोषः ४, वेदनादिकारणमन्तरेण
नस्य कारणदोषः ५, इत्येवं वेषमात्रा वाप्तं ग्रासैषणादिदोषरहितः सन्नाहारमाहारयेदिति । अथ कदाचिदेवं स्यात्, सः 'पर' गृहस्थः कालेन नुप्रविष्टस्यापि मिचोराधाकर्मिकमशनादि विदध्यात् तच्च कश्चित्साधुस्तूष्णीभावेनोत्प्रेक्षेत, किमर्थम् १, आहृतमेव प्रत्याख्यास्यामीति, एवं चं मातृस्थानं संस्पृशेत्, न चैवं कुर्यात्, यथा च कुर्याद्दर्शयति-स पूर्वमेव 'आलोकयेत्' दत्तोपयोगो भवेत् दृष्ट्टा चाहारं संस्क्रियमाणमेवं वदेद्यथा अमुक ! इति वा भगिनि ! इति वा न खलु मम कल्पत आधाकर्मिक आहारो भोक्तुं वा पातु वातस्तदर्थं यत्नो न विधेयः, अथैवं वदतोऽपि पर आधाकर्मादि कुर्यात्ततो लाभे सति न प्रतिगृह्णीयादिति ॥
से भिक्खु वा २ जाव से जं पुण जाणिज्जा-मंसं वा मच्छं वा भज्जिज्जमाणं पेहाए तिलपूयं वा आएसाए उचक्खडिज्जमाणं पेहाए नो स्वद्धं २ उपसंकमित्तु ओभासिज्जा,
❖❖❖8
******
॥ ७०५ ॥