________________
॥७०३ ॥
४०*०***
पविसेज वा १ । केवली बूया आयाणमेय, पुरा पेहाए तस्स परो अडाए असणं "वा ४ उपकरिज था, उवक्खडिज वा अह भिक्खुणं पुव्वोवइझ ४ जं नो तहप्पगाराह कुलाइ पुव्वामेव भत्ताए वा पाणाए वा पविसिन वा निक्खमिज वा २ । से तमायाय एगंतमवकमिज्जा २ अणावायमसंतोए चिडिया, से तत्थ काळेणं अणुपविसिज्जा २ तत्थियरे यरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं एसित्ता आहारं आहारिज्जा, सिया से परो कालेण अणपविट्ठस्स आहाकम्मियं असणं वा ४ उवकरिज वा उथक्वजि वा तं वेगइओ तुसिणीओ उवेहेजा, आहडमेव पचाइ क्विस्सामि, माइट्ठाणं संफासे, नो एवं करिजा ३ । से पुव्वामेव आलोइजा - आउसोत्ति वा भइणित्ति वा ! नो खलु मे कप्प आहाकम्मियं असणं वा ४ भुत्तए वा पायए वा, मा उनकरेहि मा उचक्खडेहि, से सेवं वयंतस्स परो आहाकम्मियं असणं वा ४ उवक्खडावित्ता आह
लज्जा तहप्पगारं असणं वा ४ अफासुर्य जाव बाभे संते नो पड़िगाहिजा ४ ॥ सू० ५० ॥ समिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-ग्रामं वा यावद्राजधानीं वा, अस्मिश्च ग्रामादौ 'सन्ति' विद्यन्ते कस्यचिद्भिक्षोः 'पूर्वसंस्तुताः' पितृव्यादयः 'पश्चात्संस्तुता वा' श्वशुरादयः, ते च तत्र बद्धगृहाः प्रबन्धेन प्रतिवसन्ति, ते चामीगृहपतिर्वा यावत्कर्मकरीना, तथाप्रकाराणि च कुलानि भक्तपानाद्यर्थं न प्रविशेत् नापि निष्क्रामेत्, स्वमनीषिकापरिहारा
❖❖❖❖❖❖❖❖❖❖&
॥ ७०३ ॥