________________
७०७॥
स्त्रार्थहानिः कर्मबन्धश्चति ॥
से भिक्खू वा २ बहुपरियावन्नं भोयणजायं पडिगाहित्ता बहवे साहम्मिया तत्थ वसति संभोइया समणना अपरिहारिया अदूरगया, तेसिं अणालोइया अणामंते परिवेइ, माइहाणं संफासे, नो एवं करेजा १। से तमायाए तत्थ गच्छिज्जा २ से पुवामेव आलोइज्जा-आउसंतो समणा! इमे मे असणे वा पाणे वा बहुपरियावन्ने तं भुञ्जह णं से सेवं वयंतं परो वइजा-आउसंतो समणा ! आहारमेयं असणं वा ४ जावइयं २ सरह तावइयं २ भुक्खामो वा पाहामो वा सव्वमेयं परिसडा सव्वमेयं भुक्खामो
वा पाहामो वा ३॥ सू०५४ ॥ स भिक्षुर्बह्वशनादि पर्यापन्न-लब्धं परिगृह्य बहुभिर्वा प्रकारैराचार्यग्लानप्राघूर्णकाद्यर्थ दुर्लभद्रव्यादिभिः पर्यापनमा हारजातं परिगृह्य तद्वहुत्वाद्भोक्तुमसमर्थः, तत्र च साधर्मिकाः सम्मोगिकाः समनोज्ञा अपरिहारिका एकार्थाचालापकाः, इत्येतेषु सत्स्वद्गगतेषु वा ताननापृच्छय प्रमादितया 'परिष्ठापयेत्' परित्यजेत्, एवं च मातृस्थानं संस्पृशेत, नैवं कुर्यात, यच्च कुर्यात्तदर्शयति-समिक्षस्तदधिकमाहारजातं परिगृह्य तत्समीपं गच्छेद्, गत्वा च पूर्वमेव 'आलोकयेत' दर्शयेत, एवं चत्र याद-आयुष्मन् ! श्रमण ! ममैतदशनादि बहु-पर्यापन्न नाहं मोक्तुमलमतो यूयं किश्चित् मुजवं, तस्य चैवं वदतः स परोन याद्-यावन्मानं भोक्त' शक्नुमस्तावन्मानं भोक्ष्यामहे पास्यामो वा, सर्व वा 'परिशटति'
॥७.७॥