SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ७०७॥ स्त्रार्थहानिः कर्मबन्धश्चति ॥ से भिक्खू वा २ बहुपरियावन्नं भोयणजायं पडिगाहित्ता बहवे साहम्मिया तत्थ वसति संभोइया समणना अपरिहारिया अदूरगया, तेसिं अणालोइया अणामंते परिवेइ, माइहाणं संफासे, नो एवं करेजा १। से तमायाए तत्थ गच्छिज्जा २ से पुवामेव आलोइज्जा-आउसंतो समणा! इमे मे असणे वा पाणे वा बहुपरियावन्ने तं भुञ्जह णं से सेवं वयंतं परो वइजा-आउसंतो समणा ! आहारमेयं असणं वा ४ जावइयं २ सरह तावइयं २ भुक्खामो वा पाहामो वा सव्वमेयं परिसडा सव्वमेयं भुक्खामो वा पाहामो वा ३॥ सू०५४ ॥ स भिक्षुर्बह्वशनादि पर्यापन्न-लब्धं परिगृह्य बहुभिर्वा प्रकारैराचार्यग्लानप्राघूर्णकाद्यर्थ दुर्लभद्रव्यादिभिः पर्यापनमा हारजातं परिगृह्य तद्वहुत्वाद्भोक्तुमसमर्थः, तत्र च साधर्मिकाः सम्मोगिकाः समनोज्ञा अपरिहारिका एकार्थाचालापकाः, इत्येतेषु सत्स्वद्गगतेषु वा ताननापृच्छय प्रमादितया 'परिष्ठापयेत्' परित्यजेत्, एवं च मातृस्थानं संस्पृशेत, नैवं कुर्यात, यच्च कुर्यात्तदर्शयति-समिक्षस्तदधिकमाहारजातं परिगृह्य तत्समीपं गच्छेद्, गत्वा च पूर्वमेव 'आलोकयेत' दर्शयेत, एवं चत्र याद-आयुष्मन् ! श्रमण ! ममैतदशनादि बहु-पर्यापन्न नाहं मोक्तुमलमतो यूयं किश्चित् मुजवं, तस्य चैवं वदतः स परोन याद्-यावन्मानं भोक्त' शक्नुमस्तावन्मानं भोक्ष्यामहे पास्यामो वा, सर्व वा 'परिशटति' ॥७.७॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy