SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ श्रीआचा राङ्गवृत्तिः 'शीलाङ्का.) ॥ ७०८ ॥ उपयुज्यते तत्सर्वं मोक्ष्यामहे पास्याम इति ॥ से भिक्खु दा २ से जं पुण जाणिज्जा असणं वा ४ परं समुद्दिस्स बहिया नीहडं जं परेहिं असमणुन्नायं अणिसि अफासुर्य जाव नो पडिगाहिज्जा जं परेहिं समणुष्णायं सम्म णिसिहं फासूयं जावें पडिगाहिज्जा १ । एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जाव सया जसज्जासि त्तिबेमि २ ॥ सू० ५५ ॥ ॥ पिण्डैषणायां नयम उद्देशकः ॥ २-१-१-९॥ स पुनर्यदेवंभूतमाहारजातं जानीयात्, तद्यथा - 'परं' चारभटादिकमुद्दिश्य गृहान्निष्क्रान्तं यच्च परैर्यदि भवान् कस्मैचिद्ददाति ददावित्येवंन समनुज्ञातं नेतुर्दातुर्वा स्वामित्वेनानिसृष्ट' वा तद् बहुदोषदुष्टस्वादप्रा सुकमनेषणीयमिति मत्वा न प्रतिगृह्णीयात्, तद्विपरीतं तु प्रतिगृह्णीयादिति, एतत्तस्य भिक्षोः सामग्रयमिति ॥ प्रथमाध्ययनस्य नवमोद्देशकः परिसमाप्तः ॥ -11-1 ॥ अथ प्रथमपिण्डेषणाध्ययने दशम उद्देशकः ॥ उक्तो नवमोऽधुना दशम आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरं पिण्डग्रहणविधिः प्रतिपादितः, इह तु साधारणादिपिण्डावाप्तौ वसतौ गतेन साधुना यद्विधेयं तद्दर्शयितुमाह श्रुत० २ चूलिका १ पिण्डै० १ उद्दे शका १० ॥ ७०८ ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy