________________
.
७.९
॥
से एगइओ साहारणं वा पिंडवायं पडिगाहित्ता ते साहम्मिए अणापुच्छित्ता जस्स जस्स इच्छह तस्स तस्स खडं खडं दलहं, माइहाणं संफासे, नो एवं करिजा १ । से तमायाय तत्थ गच्छिब्जा २ एवं वइज्जा--आउसंतो समणा! संति मम पुरेसंथुया वा पच्छासंथुया, तंजहा-आयरिए वा१ उवज्झाए वा पवित्ती वा ३ थेरे वा ४ गणो वा ५ गणहरे वा ६ गणावच्छेहए वा ७ अवियाई एएसिं खडं वळ दाहामि, सेणेवं वयंतं परो वहज्जा-कामं खलु आउसो ! अहापज्जतं निसिराहि, जावइयं २ परो वदह
तावइयं र निसिरिजा, सव्वमेवं परो वयइ सव्वमेयं निसिरिजा २ ॥ सू० ५६ ॥ 'सः' भिक्षः 'एकतर' कश्चित् 'साधारणं' बहूनां सामान्येन दत्तं वाशब्दः पूर्वोत्तरापेक्षया पक्षान्तरद्योतकः पिण्डपातं परिगृह्य तान् साधर्मिकाननापृच्छय यस्मै यस्मै रोचते तस्मै तस्मै स्वमनीषिकया 'खडं खड़'ति प्रभूतं प्रभूतं प्रय. च्छति, एवं च मातृस्थानं संस्पृशेत् तस्मान्नैवं कुर्यादिति ॥ असाधारणपिण्डावाप्तावपि यद्विधेयं तदर्शयति। 'स' भिक्षुः 'तम्' एषणीयं केवलवेषावाप्तं पिण्डमादाय 'तत्र' आचार्याद्यन्तिके गच्छेद , गत्वा चैवं वदेद् , यथाआयुप्मन् ! श्रमण ! 'सन्ति' विद्यन्ते मम 'पुरःसंस्तुताः' यदन्तिके प्रबजितस्तत्सम्बन्धिनः ‘पश्चात्संस्तुता वा' यदन्तिकेऽधीतं श्रुतं वा तत्सम्बन्धिनो वाऽन्यत्रावासिताः, ताश्च स्वनामग्राहमाह, तद्यथा-'आचार्यः' अनुयोगधरः १ 'उपाध्यायः' अध्यापकः २ प्रवृत्तियथायोगं वैयावृत्त्यादौ साधूनां प्रवर्तक ३, संयमादौ सीदतां साधूनां स्थिरी