SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कं० २ पिण्डै उद्देश्यका १० करणास्थविरः ४, गच्छाधिपो गणी ५, यस्त्वाचार्यदेशीयो गुर्वादेशात् साधुगणं गृहीत्वा पृथग्विहरति स गणधरः ६, श्रीआचा राजवृत्तिः गणावच्छेदकस्तु गच्छकार्यचिन्तकः ७, 'अवियाई"ति इत्येवमादीनुद्दिश्यैतद्वदेद्-यथाऽहमेतेभ्यो युष्मदनुज्ञया 'खड शीलावा.) खडंति प्रभूतं प्रभृतं दास्यामि, तदेवं विज्ञप्तः सन् 'परः' आचार्यादिर्यावन्मात्रमनुजानीते तावन्मात्रमेव 'निसृजेत्' दद्यात् सर्वानुज्ञया सर्व वा दद्यादिति ॥ किश्च से एगइओ मणुन्नं भोयणजायं पडिगाहित्ता पंतेण भोयणेण पलिच्छाएइमा मेयं दाइयं संतं दट्टण सयमाइए आयरिए वा जाव गणावच्छेए वा । नो खल मे कस्सह किंचि दायव्वं सिया, माइट्ठाण संफासे, नो एवं करिजा २। से तमायाए तत्थ गच्छिज्जा २ पुवामेव उत्ताणए हत्थे पडिग्गहं कट्ट इमं स्खल इमं खलुत्ति आलोइन्ना, नो किंचिवि णिमूहिज्जा ३ । से एगइओ अन्नयरं भोयणजायं पडिगाहित्ता भद्दयं २ भुच्चा विवन्नं विरसमाहरइ, माइहाणं संफासे, नो एवं करेजा ४ ॥ सू०५७॥ सगमं, यावन्नैवं कुत, यच्च कुर्यात्तद्दर्शयति-'सः' भिक्षुः 'त' पिण्डमादाय 'तत्र' आचार्याधन्तिके गच्छेद, गत्वा च सर्व यथाऽवस्थितमेव दर्शयेत् , न किश्चित् 'अवगृहयेत्' प्रच्छादयेदिति ॥ साम्प्रतमटतो मातृस्थानप्रतिषेधमाह___ 'स' मिचः 'एकतरः कश्चित् 'भन्यतरत्' वर्णाद्युपेतं भोजनजातं परिगह्याटन्नेव रसगृध्नुतया भद्रकं २ भुक्त्वा ॐ यद् 'विवर्णम्' अन्तप्रान्तादिक तत्प्रतिश्रये 'समाहरति' आनयति, एवं च मातृस्थानं संस्पृशेत् , न चैवं कुर्या ॥ ७१०॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy