________________
भीमाचासवृत्तिः (शीलावा.
चूलिका.१ पिण्डै०१ उद्देशका ८
स भिक्षुर्यत्पुनरेवं जानीयत् , तद्यथा-'आमडागं वेति 'आमपत्रम्' अरणिकतन्दुलीयकादि तच्चा पक्कमपक्वं वा, 'पूतिपिन्नाग'न्ति कुथितखलं मधुमद्य-प्रतीते 'सर्पिः' घृतं 'खोलं' मद्याधःकर्दमः, एतानि पुराणानि न ग्राह्याणि, यत एतेषु प्राणिनोऽनुप्रसूता जाताः संवृद्धा अव्युत्क्रान्ता अपरिणता:-अविश्वस्ताः, नानादेशजविनेयानुग्रहार्थमेकाथिकान्येवैतानि किश्चिद्भेदाद्वा भेदः॥
से भिक्खू वा २ जाव समाणे से जं पुण जाणिज्जा उच्छुमेरगं वा अंककरेलगं वा कसेरुगं वा सिंघाडगं वा पूइआलुगं वा अन्नयरं वा तहप्पगारं आमगं असत्थपरिणय जाव नो पडिगाहिज्जा १ से भिक्खू वा २ जाव समाणे से जं पुण जाणिजा उप्पलं वा उप्पलनालं वा मिसं वा भिसमुणोलं वा पुक्खलं वा पुक्खलविभंगं वा अन्नयरं वा
तहप्पगारं आमगं असत्थपरिणयं जाव नो पडिगाहिज्जा २॥ सू०४७॥ 'उच्छुमेरगं ति अपनीतत्वगिक्षुगण्डिका 'अंककरेलुअं वा' इत्येवमादीन् वनस्पतिविशेषान् जलजान् अन्यद्वा तथाप्रकारमामम्-अशस्त्रोपहतं नो प्रतिगृहणीयादिति ॥ स मिचर्यत्पुनरेवं जानीयात, तद्यथा-'उत्पलं'नीलोत्पलादि नालं-तस्यैवाधार, 'भिसं' पद्मकन्दमूलं 'भिसमुणालं' पद्मकन्दोपरिवर्तिनी लता 'पोक्खलं पद्मकेसरं 'पोक्खलविभंग' पद्मकन्दः अन्यद्वा तथाप्रकारमामम्-अशस्त्रोपहतं न प्रतिगृहणीयादिति ॥