________________
बीआचाराजवृत्तिः बोलाङ्का.)
श्रुत. चूलिका.१ पिण्डै०१ उद्देशका
६९.॥
वा 'पर्यावसथेषु' इति भिक्षुकादिमठेषु वा, इत्येवमादिप्यन्नपान गन्धान सुरभीनाघ्रायाघ्राय स भिक्षस्तेष्वास्वादनप्रतिज्ञया मृञ्छितो गृद्धो अथितोऽध्युपपन्नः सन्नहो। गन्धः अहो। गन्ध इत्येवमादग्वान् न गन्धं जिघ्र दिति ॥ पुनरप्याहारमधिकृत्याह
से भिक्खू वा २ जाव से जं पुण जाणिज्जा सालुयं वा बिरालिय वा सासवनालियं वा अन्नयरं वा तहप्पगारं आमगं असत्थपरिणयं अफासुयं नो पडिगाहिज्जा १ से भिक्खू वा २ जाव से जं. पुण जाणिज्जा पिप्पलिं वा पिप्पलचुण्णं वा मिरियं वा मिरियचुण्णं वा सिंगबेरं वा सिंगबेरचुण्णं वा अन्नयरं वा तहप्पगारं वा आमगं वो असत्थपरिणयं अफासुयं नो पडिगाहिज्जा २। से भिक्ख वा जाव से जं पुण पलंघजायं जाणिज्जा, तंजहा-अंबपलंब वा अंबाडगपलंयं वा तालपलंबं वा झिझिरिपलंबं वा सुरहिपलंसं वा सल्लरपलंबं वा अन्नयरं तहप्पगारं पलंबजाय आमगं असत्यपरिणय अफासुयं नोपडिगाहिज्जा३। से भिक्खं वा २ जाव से जं पुण पवालजायजाणिज्जा, तंजहाआसोट्ठपवाल वा निग्गोहपवालं वा पिलखुपवालं वा निपूरपवालं वा सल्लइपवालं वा अन्नयरं वा तहप्पगार पवालजायं आमगं असत्थपरिणयं अफासुयं जाव नो पडि. गाहिजा । से भिक्ख वा जाव. से जं पुण सरडुयजायं जाणिज्जा, तंजहा