________________
तद्देशिक सामान्येन, विशेषतो विशेषत्रादवगन्तव्यमिति २ । यदाधाकर्माद्यवयवसम्मिश्रं तत्पूतीकर्म ३ । संयतासंयता-द्यर्थमादेशरभ्याहारपरिपाको मिश्रम् ४ । साध्वर्थं क्षीरादिस्थापन स्थापना मण्यते ५ । प्रकरणस्य सामर्थमुत्सर्पणमवसर्पणं वा प्राभृतिका ६ । साधूनुद्दिश्य गवाक्षादिप्रकाशकरण बहिर्वा प्रकाशे आहारस्य व्यवस्थापनं प्रादुष्करणम् ७ । द्रव्यादिविनिमयेन स्वीकृतं क्रीतम् ८ । साध्वर्थं यदन्यस्मादुच्छिन्नकं गृह्यते तत्पामिच्चंति ९ । यच्छाल्योदनादि कोद्रवा
दिना प्रातिवेशिकगृहे परिवत्त्य ददाति तत्परिवर्तितम् १० । यद्गृहादेः साधुवसतिमानीय ददाति तदाहृतम् ११ । B गोमयाद्युपलिप्तं भाजनमुद्भिद्य ददाति तदुद्भिन्नम् १२ । मालाद्यवस्थितं निश्रेण्यादिनाऽवतार्य ददाति तन्मालाहृतम् १३ ।
भृत्यादेगच्छिद्य यहीयते तदाच्छेद्यम् १४ । सामान्य श्रेणीमक्तकायेकस्य ददतोऽनिसष्टम् १५ । स्वार्थमश्रियणादों कृते पश्चात्तन्दुलादिप्रसत्यादिप्रक्षेपादध्यवपूरकः १६ । तदेवमन्यतमेनापि दोषेण दुष्टं न प्रतिगृहणीयादिति ॥ पुनरपि भक्तपानविशेषमधिकृत्याह
से भिक्खू वा २ जाव पदिठे समाणे आगंतारेसु वा आरामागारेसु वा गाहावईगिहेसु घा परियावसहेसु वा अन्नगंधाणि वा पाणगंधाणि वा सुरभिगंधाणि वा आघाय २ से तत्थ आ.सायपडियाए मुच्छिए गिडे गढिए अज्झोववन्ने अहो गंधो २ नोगंधमाघाइजा
॥ सू० ४४॥ 'आगंतारेसु वत्ति पत्तनाद्वहिगृहेषु, तेषु ह्यागत्यागत्य पथिकादयस्तिष्ठन्नीति, तथाऽऽरामगृहेषु वा गृहपतिगृहेषु
॥६५॥