________________
| श्रुतस्कं०२
चूलिका १ पिण्डै०१ उद्देशकः २
असणं वा ४ अपुरिसंतरकडं जाव नो पडिग्गाहिज्जा १॥ अह पुण एवं जाणिज्जा श्रोत्राचा राजवृत्तिः
दिन्नं जं तेसिं दायवं, अह तत्थ भुजमाणे पेहाए गाहावहभारियं वा गाहावहभगिर्णि शीलावा.)
वा गाहावइपुत्तं वा धूयं वा सुण्हं वा धाइ वा दासं वा दासिं वा कम्मकरं वा कम्म
करिं वा से पुवामेव आलोइज्जा-आउसित्ति वा भगिणित्ति वा दाहिसि मे इत्तो । ६५०॥
अन्नयरं भोयणजायं, से सेवं वयंतस्स परो असणं वा ४ आहह दलइज्जा तहप्पगारं असणं वा ४ सयं वा पुण जाइज्जा परो वा से दिज्जा फासुयं जाव पडिग्गा
हिज्जा २॥ सू० १२ ॥ स भिक्षुर्यत्पुनरेवंभूतमाहारादिकं जानीयात्तदपुरुषान्तरकृतादिविशेषणमप्रासुकमनेषणीयमिति मन्यमानो नो गलीयादिति सम्बन्धः, तत्र समवायो-मेलकः शङ्खच्छेदश्रेण्यादेः पिण्डनिकर:-पितृपिण्डो मृतकभक्तमित्यर्थः, इन्द्रोत्सवःप्रतीतः स्कन्दः-स्वामिकार्तिकेयस्तस्य महिमा-पूजा विशिष्टे काले क्रियते, रुद्रादयः-प्रतीता: नवरं मुकुन्दो-पलदेवः, तदेवंभूतेषु नानाप्रकारेषु प्रकरणेषु सत्पु तेषु च यदि यः कश्चिच्छ्रमणब्राह्मणातिथिकपणवणीमगादिरापतति तस्मै सर्वस्मै
दीयत इति मन्यमानोऽपुरुषान्तरकृतादिविशेषणविशिष्टमाहारादिकं न गहीयात, अथापि सर्वस्मै न दीयते तथाऽपि ka जनाकीर्णमिति मन्यमान एवंभूते सङ्खडिविशेषे न प्रविशेदिति ॥ एतदेव सविशेषणं ग्राममाह
अथ पुनरेवंभूतमाहारादिकं जानीयात , तद्यथा-दत्तं यत्तेभ्यः श्रमणादिभ्यो दातव्यम्, 'अथ' अनन्तरं तत्र स्वत
|| ६५.॥