________________
॥ ६८७ ।।
܀܀܀܀
*********
सङ्क्रामयेद्वा, तदेतज्ज्ञात्वा यदाहारजातं तथाप्रकारं मालाहृतं तल्लाभे सति नो प्रतिगृह्णीयादिति ॥ स भिक्षुर्यदि पुनरेवंभूतमाहारं जानीयत्, तद्यथा - 'कोष्ठिकातः' मृन्मय कुशूलसंस्थानायाः तथा 'कोलेज्जाओ'त्ति अधोवृत्तखाताकाराद् असंयतः 'भिक्षुप्रतिज्ञया' साधुमुद्दिश्य कोष्ठिकातः 'उक्कुजिय'त्ति ऊर्वकायमुन्नम्य ततः कुब्जीभूय तथा कोलेज्जाओ 'अवउजिअ 'त्ति अधोऽवनम्य, तथा 'ओहरिय'त्ति तिरश्वीनो भूत्वाऽऽहारमाहृत्य दद्यात्, तच्च भिक्षुस्तथाप्रकारमधोमालाहृतमिति कृत्वा लाभे सति न प्रतिगृह्णीयादिति ॥ अधुना पृथिवीकायमधिकृत्याह
सेभिक्खू वा २ जाव से जं पुण जाणिज्जा असणं वा ४ महियाउलित्तं तहप्पगारं अरुणं वा ४ लाभे संते नो पडिगाहिज्जा १ । केवली बुया आयाणमेअं, अस्संजए भिक्खुपडियाए महिओलित्तं असणं वा ४ उभिदमाणं पुढविकायं समारंभिज्जा तह तेजवाउवणरसइतसकार्य समारंभिज्जा, पुणरवि उल्लिपमाणे पच्छाकम्मं करिज्जा २ । अह भिक्खूणं पुण्वोषइठा जं तहप्पगारं महिओलित्तं असणं वा ४ लाभे संते नो पडिगाहिज्जा ३ । से भिक्खू वा २ जाव से जं पुण जाणिज्जा असणं वा ४ पुढविकायपद्रियं तपगारं असणं वा ४ अफासुर्य वा नो पडिगाहिज्जो ४ । से भिक्खू वा २ जाव जं पुण जाणिज्जा असणं वा ४ आउकायपइट्टियं चेव, एवं अगणिकायपट्ठियं लाभे संते नो डिगाहिज्जा ५ । केवली बुया आयाणमेअं, अस्संजए भिक्खुपडियाए
॥ ६८७ ॥