________________
भीआचा राङ्गवृत्तिः
(शीलाङ्का.)
॥ ६८ ।।
܀܀܀܀܀܀܀܀܀
'थिग्गलं 'ति प्रदेशपतित संस्कृतं तथा 'संधि'न्ति चौरखातं भितिसन्धि वा, तथा 'उदकभवनम्' उदकगृह, सर्वाण्यप्येतानि 'प्रगृह्य प्रगृह्य' पौनःपुन्येन प्रसार्य तथाऽङ्गुन्योद्दिश्य तथा कायमवनम्योन्नम्य च न निध्यापयेत्--न प्रलोकयेाप्यन्यस्मै प्रदर्शयेत् सर्वत्र द्विर्वचनमादरख्यापनार्थं तत्र हि हतनष्टादौ शङ्कोत्पद्यत इति ॥ अपि च-स भिक्षुपतिप्रष्टः सन्नैव गृहपतिमङ्गुल्याऽत्यर्थमुद्दिश्य तथा चालयित्वा तथा 'तर्जयित्वा' भयमुपदर्श्य तथा कण्डूयनं कृत्वा तथा गृहपतिं 'वन्दित्वा' वाग्मिः स्तुत्वा प्रशस्य नो याचेत, अदत्ते च नैव तद्गृहपतिं परुपं वदेत्, तद्यथा--यक्षस्त्वं परगृहं रक्षसि कुतस्ते दानं १, वार्त्तव भद्रिका भवतो न पुनरनुष्ठानम् अपि च - " अक्षरद्वयमेतडि, नास्ति नास्ति यदुच्यते । तदिदं देहि देहीति, विपरीतं भविष्यति ॥ १ ॥ अन्यच्च -
अह तत्थ कंचि भुजमाणं पेहाए गाहावई' वा जाव कम्मकरिं वा से पुण्वामेव आलोइज्जा आउसोत्ति वा भइणिन्ति वा दाहिसि मे इत्तो अन्नयरं भोयणजायं ?, से सेवं वयंतस्स परो हत्थं वा मत्तं वा दवि वा भायणं वा सोओदगवियडेण वा उसि गोदगवियडेण वा उच्छोलिज का पहोइज वा १ । से पुव्वामेव आलोइज्जा आउसोत्ति वा भणिति वा ! मा एयं तुमं हृत्थं वा ४ सीओदगवियडेण वा २ उच्छोलेहि वा २, अभिकखसि मे दाउ एवमेव दलयाहि २ । से सेवं वयंतस्स परो हत्थं वा ४ सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलित्ता पहोइत्ता आहद्दु दलइज्जा, तहष्पगारेणं
श्रुतस्कं० २ चूलिका० १ पिण्डैष० १ उद्देशाक८
।। ६८० ।।