________________
॥ ६७५ ।।
*******
फासे, नो एवं करिज्जा २ । से तमायाए तत्थ गच्छिज्जा २ से पुव्वामेव आलोइज्जाआउसंतो समणा ! इमे भे असणे वा ४ सव्वजणाए निसिडे तं भुजहवा णं जाव परिभारह वा णं, सेणमेव वयंत परो वइज्जा आउसंती समणा ! तुमं चेव णं परिभाएहि, से तत्थ परिभाएमाणे नो अप्पणो खड २ डायं २ ऊस २ रसियं २ मणुनं २ निड २ लुक्खं २, से तत्थ अमुच्छिए अगिड) अग (ना)ढिए अणज्झोववन्ने बहुसममेव परिभाइज्जा ३ । से णं परिभाएमाणं परो वइज्जा आउसंतो समणा ! मा णं तुमं परिभाएहि सव्वे वेगइआ ठिया उ भुक्खामो वा पाहामो वा ४ से तत्थ भुजमाणे नो अप्पणा खड खड' जाव लुक्खं, से तत्थ अमुच्छिए ४ बहुसममेव भुजिज्जा वा पाइज्जा वा ५ । ॥ सू० २९ ॥
भिक्षुग्रमादौ भिक्षार्थं प्रविष्टो यदि पुनरेवं विजानीयाद् यथाऽत्र गृहे श्रमणादिः कश्चित्प्रविष्टः, तं च पूर्वप्रविष्टं प्रेक्ष्य दातृ प्रतिग्रह का समाधानान्तरायभयान्न तदालोके तिष्ठेत् नापि तन्निर्गमद्वारं प्रति दातृप्रतिग्राहकासमाधानान्तरायभयात्, किन्तु स भिक्षुस्तं श्रमणादिकं भिक्षार्थमुपस्थितम् 'आदाय' अवगम्यैकान्तमपाक्रामेत्, अपक्रम्य चान्येषां चानापाते - विजनेऽसंलोके च संतिष्ठेत्, तत्र च तिष्ठतः स गृहस्थः 'से' तस्य भिक्षोश्रतुर्विधमप्याहारमाहृत्य दद्यात्, प्रयच्छंश्चेतन याद्-यथा यूयं बहवो भिक्षार्थमुपस्थिता अहं च व्याकुलत्वामाहारं विभाजयितुमलमतो हे आयुष्मन्तः !
॥ ६७५ ।।