________________
श्रीआचारावृत्तिः शीलाङ्का.) .६७४ ॥
चूलिका पिण्डे० १ उद्देशकः ५
'नोऽवंगुणेन्ज'त्ति नैवोद्घाटयेद्, उद्घाटथ चन प्रविशेनापि निष्कामत, दोषदर्शनात , तथाहि-गृहपतिः प्रद्वेष गच्छेद् , नष्टे च वस्तुनि साधुविषया शङ्कोत्पद्यत, उद्घाटद्वारे चान्यत् पश्वादि प्रविशेदित्येवं च संयमात्मविगधनेति । सति कारणेऽपवादमाह-स भिक्षुर्येषां तद्गृहं तेषां सम्बन्धिनमवग्रहम् 'अनुज्ञाप्य' याचित्वा प्रत्युपेक्ष्य प्रमृज्य च गृहोद्घाटनादि कुर्यादिति, एतदुक्तं भवति-स्वतो द्वारमुद्घाटय न प्रवेष्टव्य मेव, यदि पुनर्लानाचार्यादिप्रायोग्यं तत्र लभ्यते वैद्यो वा तत्रास्ते दुर्लभं वा द्रव्यं तत्र भविष्यति अवमौदर्ये वा सत्येभिः कारोरुपस्थितैः स्थगितद्वारि व्यवस्थितः सन् शब्दं कुर्यात , स्वयं वा यथाविध्युद्घाटय प्रवेष्टव्यमिति ॥ तत्र प्रविष्टस्य विधि दर्शयितुमाह
से भिक्खू वा २ जाव से जं पुण जाणिज्जा समणं वा माहणं वा गामपिंडोलगं वा अतिहिं वा पुव्वपविढे पहाए नो तेसिं संलोए सपडिदुवारे चिहिज्जा, (केवली बूयाआयाणमेयं पुरा पेहाए तस्सहाए परी असणं वा ४ आहट्ट दलइज्जा, अह भिक्खूणं पुवोवइट्ठा एस पइन्ना एस उवएसो जं नो तेसिं संलोए सपडिदुवारे चिट्ठज्जा) से तमायाय एगंतमवक्कमिज्जा २ अणावायमसंलोए चिहिज्जा १ से से परो अणावायमसलोए चिट्ठमाणस्स असणं वा ४ आहटु दलइज्जा, से य एवं वइज्जा-भाउसंतो समणा ! इमे भे असणे वा ४ सव्वजणाए निसट्टे तं भुजह वा णं परिभाएह वा णं, तं चेगइओ पडिगाहित्ता तुसिणीओ उवेहिज्जा, अवियाईएयं मममेव सिया, माइहाणं
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥६७४॥