SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ श्रीआचारावृत्तिः शीलाङ्का.) .६७४ ॥ चूलिका पिण्डे० १ उद्देशकः ५ 'नोऽवंगुणेन्ज'त्ति नैवोद्घाटयेद्, उद्घाटथ चन प्रविशेनापि निष्कामत, दोषदर्शनात , तथाहि-गृहपतिः प्रद्वेष गच्छेद् , नष्टे च वस्तुनि साधुविषया शङ्कोत्पद्यत, उद्घाटद्वारे चान्यत् पश्वादि प्रविशेदित्येवं च संयमात्मविगधनेति । सति कारणेऽपवादमाह-स भिक्षुर्येषां तद्गृहं तेषां सम्बन्धिनमवग्रहम् 'अनुज्ञाप्य' याचित्वा प्रत्युपेक्ष्य प्रमृज्य च गृहोद्घाटनादि कुर्यादिति, एतदुक्तं भवति-स्वतो द्वारमुद्घाटय न प्रवेष्टव्य मेव, यदि पुनर्लानाचार्यादिप्रायोग्यं तत्र लभ्यते वैद्यो वा तत्रास्ते दुर्लभं वा द्रव्यं तत्र भविष्यति अवमौदर्ये वा सत्येभिः कारोरुपस्थितैः स्थगितद्वारि व्यवस्थितः सन् शब्दं कुर्यात , स्वयं वा यथाविध्युद्घाटय प्रवेष्टव्यमिति ॥ तत्र प्रविष्टस्य विधि दर्शयितुमाह से भिक्खू वा २ जाव से जं पुण जाणिज्जा समणं वा माहणं वा गामपिंडोलगं वा अतिहिं वा पुव्वपविढे पहाए नो तेसिं संलोए सपडिदुवारे चिहिज्जा, (केवली बूयाआयाणमेयं पुरा पेहाए तस्सहाए परी असणं वा ४ आहट्ट दलइज्जा, अह भिक्खूणं पुवोवइट्ठा एस पइन्ना एस उवएसो जं नो तेसिं संलोए सपडिदुवारे चिट्ठज्जा) से तमायाय एगंतमवक्कमिज्जा २ अणावायमसंलोए चिहिज्जा १ से से परो अणावायमसलोए चिट्ठमाणस्स असणं वा ४ आहटु दलइज्जा, से य एवं वइज्जा-भाउसंतो समणा ! इमे भे असणे वा ४ सव्वजणाए निसट्टे तं भुजह वा णं परिभाएह वा णं, तं चेगइओ पडिगाहित्ता तुसिणीओ उवेहिज्जा, अवियाईएयं मममेव सिया, माइहाणं ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥६७४॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy