________________
भीआचा-- राजवृत्तिः 'चीलावा.)
चूलिका पिण्डै०१ उद्देशन
.६१२॥
वइकुलं पिंडवायपडियाए पविसिज वा निक्खमिज वा पहिया विहारभूमि वा विया.
रभूमि वा निक्खमिज वा पविसिज्ज वा गामाणगामं दृइन्जिना ।। सू०२०॥ __स भिक्षुरथ पुनरेवं विजानीयात् , तद्यथा--तीव्र--बृहद्वारोपेतं देशिकं--बृहत्क्षेत्रव्यापि तीव्र'च तद्देशिकं चेति समासः, बृहद्वारं महति क्षेत्रे वर्षन्तं प्रेक्ष्य, तथा तीव्रदेशिका-महति देशेऽन्धकारोपेतां 'महिकां वा' धूमिका संनिपतन्तीं 'प्रेक्ष्य' उपलभ्य, तथा महावातेन वा समुद्भुतं रजः प्रेक्ष्य तिरश्चीनं वा संनिपततो--गच्छतः 'प्राणिनः' पतङ्गादीन् 'संस्कृ(स्तृ)तान्' घनान् प्रेक्ष्य स भिक्षुरेवं ज्ञात्वा गृहपतिकुलादौ सूत्रत्रयोद्दिष्टं सर्वमादाय न गच्छेनापि निष्क्रामेद्वेति, इदमुक्तं भवति-सामाचार्ये वैसा यथा गच्छता साधुना गच्छनिर्गतेन तदन्तर्गतेन वा उपयोगो दातव्यः, तत्र यदि वर्षमहिकादिकं जानीयात्ततो जिनकल्पिको न गच्छत्येव, यतस्तस्य शक्तिरेषा यया षण्मासं यावत्पुरीपोत्सर्गनिषे(गे), विदध्यात्, इतरस्तु सति कारणे यदि गच्छेत् न सर्वमुपकरणं गृहीत्वा गच्छेदिनि तात्पर्यार्थः ॥ अधस्ताज्जु. गुप्सितेषु दोषदर्शनात्प्रवेशप्रतिषेध उक्तः, साम्प्रतमजुगुप्सितेष्वपि केषुचिद्दोषदर्शनात्प्रवेशप्रतिषेधं दर्शयितुमाह
से भिक्खू वा २ से जाइं पुण कुलाइजाणिजातंजहा-खत्तियाण वा राईण वा कुरा. ईण वा रायपेसियाण वा रायवंसडियाण वा अंतो वा बाहिं वा गच्छंताण वा संनिविहाण वा निमंतेमाणाण वा अनिमंतेमाणाण वा असणं वा४लाभे संते नो पडिगाहिज्जा ॥ सू० २१ ।। पिण्डैषणायां तृतीय उद्देशकः ।। २-१-१-३ ॥