________________
॥ ६७१ ।।
चित्तमंताए लेलूए कोलावासंसि वा दारुए जीवपइट्टिए सअंडे सपाणे जाव ससंताणए नो आमजिज्ज वा पमजिज्ज वा संलिहिज्ज वा निलिहिज्ज वा उब्वलेख वा उव्वहिज्ज वा आयो वा पयाविज वा २ । से पुव्वामेव अप्पससरक्खं तणं वा पत्तं वा कई वा सक्करं वा जाइज्जा, जाइत्ता से तमायाय एगंनमवक्कमिजा २ अहे झामथंडिलंसि वा जाव अन्नयरंसि वा तहप्पगारंसि पडिलेहिय पडिलेहिय पमज्जिय पमज्जिय तओ संजयामेव आमज्जिज्ज वा जाव पयाविज्ज वा ३ ॥ सू० २६ ।।
स भिक्षुर्भिक्षार्थं गृहपतिकुलं-पाटकं रथ्यां ग्रामादिकं वा प्रविष्टः सन् मार्ग प्रत्युपेक्षैत, तत्र यदि 'अन्तरा' अन्तराले 'से' तस्य भिक्षोर्गच्छत एतानि स्युः, तद्यथा - 'वमा: ' समुन्नता भूभागा ग्रामान्तरे वा केदाराः, तथा परिखा वा प्राकारा वा गृहस्य पत्तनस्य वा, तथा तोरणानि वा, तथाऽर्गला वाडर्गलपाशका वा यत्रार्गलाऽग्राणि निक्षिपन्ते, एतानि चन्तिराले ज्ञात्वा प्रक्रम्यतेऽनेनेति प्रक्रमो मार्गस्तस्मिन्नन्यस्मिन् सति संयत एव तेन 'पराक्रमेत' गच्छेत् नैवजुनप्र गच्छेत्, किमिति १, यतः 'केवली' सर्वज्ञो ब्रूयाद् 'आदानं' कर्मादानमेतत् संयमात्मविराधनातः, तामेव दर्शयति'स' भिक्षुः 'तत्र' तस्मिन् वप्रादियुक्ते मार्गे 'पराक्रममाणः गच्छन् विषमत्वान्मार्गस्थ कदाचित् ' प्रचलेत्' कम्पेत् प्रखलेद्वा तथा प्रपतेद्वा स तत्र प्रस्खलन प्रपतन् वा षण्णां कायानामन्यतमं विराधयेत्, तथा तत्र 'से' तस्य काय उच्चारेण वा प्रस्रवणेन वा श्लेष्मणा वा सिङ्घानकेन वा वान्तेन वा पित्तेन वा पूतेन वा शुक्रेण वा शोणितेन वा उप
॥ ६७१ ॥