________________
- ॥ अथ प्रथम-पिण्डैषणाध्ययने द्वितीयोद्देशकः । उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पिण्डः प्रतिपादितस्तदिहापि तद्गतामेव विशुद्धकोटिमधिकृत्याह
से भिक्खू वा भिक्खुणी वा गाहावइकुलं पिंड वायपडियाए अणुपविढे समाणे से जं पुण जणिजा--असणं वा ४ अहमिपोसहिएसु वा अडमासिएमु वा मासिएसु वा दोमासिएसु वा तेमासिएसु वा चाउभ्मासिएसु वा पंचमासिएसु वा छम्मासिएसु वा उऊसु वा उटसंधीसु वा उउपरियहेसु वा बहवे समणमाहणअतिहिकिवणवणीमगे एगाओ उक्खाओ परिएसिज्जमाणे पहाए दोहिं उक्खाहिं परिएसिज्जमाणे पहाए तिहिं उक्खाहिं परिएसिज्जमाणे पहाए कु'भीमुहाओ वा कलोवाहओ वा संनिहिसंनिचयाओ वा परिएसिज्जमाणे पेहाए तहप्पगार असणं वा ४ अपुरिसंतरकडं जाव . अणासेवियं अफासुयं जाव नो पडिग्गाहिज्जा १॥ अह पुण एवं जाणिज्जा पुरि
संतरकडं जाव आसेवियं फासुयं पडिग्गाहिज्जा २॥ सू० १०॥ स भावभिक्षुर्यत्पुनरशनादिकमाहारमेवंभूतं जानीयात् , तद्यथा-अष्टम्यां पौषधा-उपवासादिकोऽष्टमीपौषधः स विद्यते ।
६४७॥