________________
श्रीआचागावृत्तिः श्रिीलावा.)
श्रुतस्कं.. चूलिक'.. पिण्डेष. उद्देशकः १
बोएहि वा हरिएहिं वा ससत्तं उम्मिस्सं सोओदएण वा आरितं रयसा वा परिघा. (वा,सियं वा नहप्पगारं असणं वा पाणं वा खोइमं वा साहम वा परहन्थंसि वा पर पायंसि वा अफासुयं अणेसणिज्जति मन्नमाणे लाभेऽवि सते नो पडिग्गाहिज्जा ॥ से य आहच्च पडिग्गहे सिया से तं आयाय एगंतमवक्कमिज्जा, एगंतमवक्कमित्ता अहे आरामंसि वा अहे उवस्सयंसि वा अप्पंडे अप्पपाणे अप्पयोए अप्पहरिए अप्पोसे अप्पुदए अप्पुत्तिंगपणगदगमट्टियमकडासंनाणए विगिंचिय २ उम्मीसं विसोहिय २ तओ संजयामेव भुजिज वा पीइज्ज वा, जंच नो संचाइजा भुत्तए वा पायए वा से तमायाय एगंतमयक्कमिजा, अहे सामथंडिलंसि वा अहिरासिंसि वा किरासिंसि वा तुसरासिसि वा गोमयरासिंसि वा अन्नयरंसि वा तहप्पगारंसि थंडिलंसि पडि.
लेहिय पडिलेहिय पमज्जिय पमल्जिय तओ संजयामेव परिदुविजा ॥ सू. १॥ 'से' इति मागधदेशीवचनतः प्रथमान्तो निर्देशे वर्तते, यः कश्चिद्भिक्षणशीलो भावभिक्षुमलोत्तरगुणधारी विविधाभिग्रहरतः 'मिक्षणि पा' साध्वी, स भावमिक्षुर्वेदनादिभिः कारणैराहारग्रहणं करोति, तानि चामनि-- 'वेअण १ वेआबच्चे २ इरियहाए य ३ संजमट्ठाए ४। तह पाणवत्तियाए ५ छठं पुण धम्मचिंताए ६ ॥१॥" इत्यादि,
१ वेदना वैयावृत्त्य ईथं च संयमार्थ च । तथा प्राणप्रत्ययाय षष्ठं पुनधर्मचिन्तायै ॥१॥