________________
१२
अभिनव प्राकृत - व्याकरण
१
(१) इ और उ का विजातीय स्वर के साथ सन्धि कार्य नहीं होता ।' जैसेपहावलि + अरुणो = पहावलिअरुणो ( प्रभावल्यरुण:)
बहु + अवऊढो = वहुअवऊढो (बध्ववगूढः )
न वेरिवग्गे वि + अवयासो = न वेरिवग्गे वि अवयासो ( न वैरिवर्गेऽप्यवकाशः) दणु + इन्दरुहिर लित्तो = दणुइन्दरुहिरलित्तो ( दनुजेन्द्ररुधिर लिसः)
वि + अ = विअ (इव)
महु + हूँ = महुइँ (मधूनि )
वन्दामि + अज्जवइरं = वन्दामि अज्जवइरं
(२) ए और ओ के आगे यदि कोई स्वर वर्ण हो तो उनमें सन्धि नहीं होती है । यथा
२
रुक्खादो + आअओ = रुक्खादो आअओ ( वृक्षादागत: )
वगे + अडइ = वणे अडइ ( वनेऽति)
लच्छीए + आणंदो = लच्छीएआणंदो (लक्ष्म्या आनन्दः )
देवीए + एत्थ = देवीएएत्थ (देव्या अन्न)
एओ + एत्थ = एओएत्थ ( एकोन)
वहुआइनहुलिहणे + आबन्धतीएँ कञ्जुअं अंगे = बहुआइनहुलिहणे आबन्धती एँ कनु अंगे (वध्वा नखोल्लेखने आबध्नत्या कञ्चुकमङ्गे) तं चेत्र मfor विरुदण्ड विरसमालक्खिमो + एहि = तं चेव मलिअविरुदण्ड विरसमाल क्खिमो एहि ( तदेव मृदितविरुदण्डविरसमालक्षयामः इदानीम् )
अहो + अच्छरिअं = अहो अच्छरिअं ( अहो आश्चर्यम् )
३
यथा
(३) उद्वृत्त स्वर का किसी भी स्वर के साथ सन्धि कार्य नहीं होता । निसा + अरो = निसा अरो ( निशाचरः ) - यहां चर शब्द के च का लोप होने से अ स्वर उदवृत्त है ।
गन्ध + उडि = गन्ध उडिं ( गन्धकुटीम् ) - 'कु' में क व्यञ्जन का लोप होने
है
1
निसि + अरो = निसि अरो ( निशिचरः ) - 'च' का लोप होने से अ स्वर उदवृत्त है। रयणी + अरो = रयणी अरो (रजनीचर: )
मणु + अत्तं = मणु अत्तं ( मनुजस्वं ) - 'ज' का लोप होने पर अ उद्वृत्त है ।
१. न युवर्णस्यास्वे ८।१।६. इवर्णस्य उवर्णस्य च अस्वे वर्णे परे सन्धिर्न भवति । हे० ।
२. एदोतोः स्वरे ८ १७ एकार - प्रोकारयोः परे सन्धिर्न भवति । हे० ।
३. स्वरस्योद्वृत्ते ८।१।८. स्वरस्य उवृत्ते स्वरे परे संधिर्न भवति । हे० ।