________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२४६
तत्त्वनिर्णयप्रासाद असृज्यंत) तीनों लोक उत्पन्न किये; सोही दिखाते हैं, (पृथिवी अंतरिक्ष द्यौः) एक पृथिवीलोक, दूसरा अंतरिक्ष (आकाश) लोक, और तीसरा स्वर्गलोक ॥१॥ इन तीनों लोकोंकों उत्पन्न करके फिर (सः इमान् त्रीन् लोकान् अभितताप) सो प्रजापति इन तीनों लोकोंको तप करता हुआ, तब (तेभ्यः तप्तेभ्यः त्रीणि ज्योतींषि अजायंत) तप करनेसें तिन तीनोंसें तीन ज्योति अर्थात् प्रकाशात्मक तीन देवते उत्पन्न हुए; सोही दिखाते हैं, (अग्निः यः अयं पवते सूर्यः) एक अग्नि, दूसरा जो यह संपूर्ण विश्वको पावन-पवित्र करता है सो वायु, और तीसरा सूर्य. ॥२॥ (तेभ्यः तप्तेभ्यः) तपके करनेसें तिन तीनों देवताओंसें (त्रयः वेदाः अजायंत) तीनों वेद उत्पन्न होते भए; सोही दिखाते हैं. (अग्नेः ऋग्वेदः) अग्निसें ऋग्वेद, (वायोः यजुर्वेदः) वायुसे यजुर्वेद, और (सूर्यात् ) सूर्यसें (सामवेदः) सामवेद.। इति ॥
स भूयोऽश्राम्यद्भूयोऽतप्यत । भूय आत्मानं समतपत् । स आत्मत एव त्रील्लोकान्निरमिमता पृथिवीमन्तरिक्षंदिवमिति। स खलु पादाभ्यामेव पृथिवीन्निरमिमतोदरादन्तरिक्ष मू! दिवं । स तांस्त्रील्लोकानभ्यश्राम्यदभ्यतपत्। तेभ्यःश्रांतेश्यस्तप्तेभ्यः संतप्तेभ्यस्त्रीन् देवान्निरमिमताग्निं वायुमादित्यमिति।स खलु पृथिव्या एवाग्निं निरमिमतान्तरिक्षाद्वायुं दिव आदित्यम्। सताँस्त्रीन् देवानभ्यश्राम्यदश्यतपत्।समतपत् । तेभ्यः श्रान्तेन्यस्तप्तेभ्यः संतप्तेभ्यस्त्रीन् वेदान्निरमिमत । ऋग्वेदं यजुर्वेदं सामवेदमिति ॥ गो। पू । प्र० १॥ ब्रा०६॥ भाषार्थः-(स भूयः अश्राम्यत् ) सो प्रजापति फिर शांतचित्त होता भया (भूयः अतप्यत) फिर तप करता भया (भूयः आत्मानं समतपत्) फिर आत्माको अच्छे प्रकारसे तपाता हुआ अर्थात् तप कराता भया तपकरके (सः आत्मतः एव त्रीन् लोकान् निरमिमत) सोअपने आत्माहीसे तीनों लोकोंको रचता हुआ, सोही दिखाते हैं. (पृथिवीं अंतरिक्षं दिवं इति)
For Private And Personal