________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
एकादशस्तम्भः ।
मंत्रश्चायं ॥
ॐ भूर्भुवः स्वस्तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धियो यो नः प्रचोदयात् ॥ १ ॥ ३ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
I
ॐ । भूर्भुवःस्वस्तत् । सवितुः । वरेण्यं भर्ग । उदे । अव । स्य । धीम् । अहिधियः । यो । नः । प्रचोदया । अत् ॥ ३ ॥
1
व्याख्यापूर्ववत् ॥ इति वैशेषिकाभिप्रायेण मंत्रव्याख्या ॥ ३ ॥ अथ सांख्यमतवाले अपने कपिलदेवको नमस्कार करते हुए, यह कथन करते हैं ॥
मंत्रः ॥
ॐ भूर्भुवः स्वस्तत्सवितुर्वरेण्यं भर्गोदेवस्य
धीमहि धियो यो नः प्रचोदयात् ॥ १ ॥ ४ ॥
૨૯૪
1
ॐ भूर्भुवःस्वस्तत् । सवितुः । वरेण्यं । भर् । गोदेवस्य धीम। हि । धियः | यो । नः । प्रचोदय | अत् ॥ ४ ॥
For Private And Personal
व्याख्या : - (धीम) धीनाम बुद्धितत्त्वका है, तिसको मिमीते शब्दयति प्ररूपयतीति - कथन करे प्ररूपे सो 'धीमः 'भगवान् कपिल इत्यर्थः तिसका आमंत्रण हे धीम ! अर्थात् हे भगवन् कपिल! (ॐॐ भूर्भुव: स्वस्तत्) इसका अर्थ पूर्ववत् जान लेना ।" अमर्त्तश्चेतनो भोगी नित्यः सर्वगतोक्रियः । अकर्त्ता निर्गुणः सूक्ष्म आत्मा कपिलदर्शने ॥ १ ॥ " अमूर्त, चेतन, भोगी, नित्य, सर्वव्यापक, अक्रिय, अकर्त्ता, निर्गुण, सूक्ष्म, कपिलमुनिके मत में ऐसें लक्षणोंवाला आत्मा माना है. । १ । इसवचनसें तीन लोकमें व्यापित्व सिद्ध है। (सवितुर्वरेण्यं) इसका अर्थ अक्षपादवत् जानना । अब कपिलकोही उपयोग संपदाकरके विशेष करते हैं । (भर् ) डुभृंगू - पोषण च विभर्तीति भर पोषकः पोषणकरनेवाला । किसका सो कहे हैं, (गोदेवस्य) गोशब्दकरके यहां खुर ककुद सास्ना लांगूल ( पूंछ ) विषाण (शृंग ) आदि अवयवसंयुक्त पशु कहिए हैं, तिसकीतरें विधेयताकरके लखिये हैं, इस वास्ते गौकीतरें विधेयानि वश्यानि देवानि इंद्रियाणि वशीभूत हैं