Book Title: Swopagnyashabda maharnavnyas Bruhannyasa Part 2
Author(s): Hemchandracharya, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text ________________
[प्रथमोल्लासे न्यायः ३४] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः ।
.
.
ननु किमिदमसरूपत्वम् ? न तावदसमानरूपवत्त्वं तत् , सर्वेषां | प्रत्यक्षविषयतावच्छेदकधर्मवद्धटितत्वस्वघटकावृत्तितादृशधर्मवदरूपाणां स्वापेक्षया समानत्वेनाव्यभिचारात्; नापि खवृत्तिरूप- | घटितत्वोभयसम्बन्धेन स्वविशिष्टत्वं स्वसरूपत्वं वाच्यम् । एवं वत्त्वसम्बन्धेन स्वविशिष्टत्वं स्वसरूपत्वम् , तव्य प्रत्यय ]स्य | च तव्यप्रत्यये क्तप्रत्ययवृत्तिश्रावणप्रत्यक्षविषयतावच्छेदक तत्व'क्तप्रत्ययसरूपत्वापत्तेः, स्ववृत्तिरूपं 'त' इति, तद्वत्तोभयोरप्यस्तीति | रूपधर्मक्त्तकारघटितत्वरूपप्रथमसम्बन्धसत्वेऽपि खघटकावृत्ति5 स्वविशिष्टत्वाक्षतेः । किञ्च नीलघटशब्दस्यापि घटशब्दसरूपत्वा- श्रावणप्रत्यक्षविषयतावच्छेदक व्य'त्वरूपधर्मवदुव्य'शब्दघटित- 45 पत्तिः, स्ववृत्तिघटत्वरूपस्य तत्रापि सत्त्वादिति चेत् ? अनोच्यते- | त्यस्यैव सत्त्वेन तदघटितत्वाभावाद् द्वितीयसम्बन्धाभावेन वपर्याप्तश्रावणप्रत्यक्षविषयतावच्छेदकधर्मपर्याप्त्यधिकरणत्वसम्ब- स्वविशिष्टत्वं [तप्रत्ययविशिष्टत्वं] नास्तीति न तयोः सरूपन्धेन स्वविशिष्टत्वमेव वसरूपत्वम् । एतन्यायसहकारेण तु । त्वम् । एवं-'सर'रस'शब्दयोरपि न सरूपत्वम्, तत्र खं 'सर'
वघटकानुबन्धेतरयावद्वर्णघटितपर्याप्तश्रावणप्रत्यक्षविषयतावच्छे- । शब्दः, तद्धटकावृत्तिधर्मः-रकारोत्तरसत्वरूपानुपूर्वी,तद्धटितत्वमेव 10 दकधर्मपर्यायधिकरणत्वं खसरूपत्वम् , परन्त्वत्र यावत्त्वं दुवचम्, । रसशब्दे इति तदघटितत्वाभावेन द्वितीयसम्बन्धाभावात, एवं 50
तस्मात् स्वविशिष्टत्वं स्वसरूपत्वम्, वैशिष्टयं च स्वघटकवृत्ति- | रसशब्दमादाय सरशब्देऽपि योजनीयम् । एतन्यायसहकारेण श्रावणप्रत्यक्षविषयतावच्छेदकधर्मवद्धटितत्व-स्वघटकावृत्तितादृश- | चोभयत्र सम्बन्धे धर्मेऽनुबन्धावृत्तित्वं देयमित्यनुबन्धघटितधर्मधर्मवदघटितत्वोभयसम्बन्धेन । न च सरशब्द-रसशब्दयोः पर- | मादाय न सरूपत्वभङ्ग इति॥
स्परवैशिष्टयसत्त्वात् सरूपत्वापत्तिरिति वाच्यम्, स्वं-सरशब्दः, अनेकस्वरत्वमप्यनुबन्धकृतमनेन न्यायेन निषिध्यते । तत्र 15 तटकावृत्तितादृशो धर्मो रशब्दोत्तरत्वविशिष्टसत्वं, तद्वान् 'रस' | यद्यप्यनुबन्धानां बोधकावयवत्वमेव स्वसिद्धान्तसिद्धम, योध्येषु-55
इति तद्धटितत्वस्यैव रसशब्दे सत्त्वात् , एवं रसशब्दघटकावृत्ति- | अनुबन्धरहितप्रत्ययादिषु तस्य कदाप्यदर्शनेन तदवयवत्वस्यासम्भतादृशो धर्मः सशब्दोत्तरश्चं, तद्धटितत्वस्यैव सरशब्दे सत्त्वेना 'वात् । 'उपचीष' इति समुदायो बोधकः, 'पच' इति च बोध्यः, दोषात् । न्यायबलेन तु धर्मेऽनुबन्धावृत्तित्वं निवेशनीयमिल्यन्यत्।
स एव च धातुसंज्ञ इति न तत्रानेकवरत्वमनुबन्धकृतं प्राप्नोअयमाशयः-'असमानरूपवत्त्वमसरूपत्वम्' इति स्वीकारे सर्वेषांतीति नैतदंशस्यावश्यकता प्रतिभाति, तथाप्यनुबन्धप्रयुक्तकार्यस्य 20 रूपाणां स्वापेक्षया साम्येन सर्वस्य स्वसरूपत्वमेव स्यादित्यसरूप
बोध्ये धातुस्वरूपे एव सम्भवेन [ तत्रैवानुवारेदित्त्वादिप्रयुक्त-60 पदेन कस्यापि व्यावृत्तिने स्यात् , इति तद्दोषपरिहाराय स्ववृत्ति- | कार्यस्य दर्शनेन ] तस्याप्यनुबन्धसम्बन्ध एष्टव्य एवेति तस्यानेकरूपवत्त्वसम्बन्धेन व विशिष्टत्वं सरूपत्वं तद्भिन्नत्वमसरूपत्वमिति । स्वरत्वेन तत्प्रयुक्त कार्य स्यादेवेति तन्निवारणायास्याप्यंशस्यास्वीकारे स्वस्मिन् स्ववैशिष्टयाभावेऽपि तव्यप्रत्ययस्य क्तप्रत्ययेन सह वश्यकत्वात ॥
खरूपत्वापत्तिः, अस्ति हि तव्येऽपि तकाररूपवत्त्वं क्तप्रत्ययेऽपि ! अनेकवर्णत्वमप्यनुबन्धकृतं न भवति । तत्र च "ध्या पुत्र25 च; एवं नीलघटशब्दस्य यथा घट रूपवत्वं तथा केवल घट'शब्द-
शब्द- | पत्योः केवलयोरीच् तत्पुरुषे" [२. ४. ८३ . ] इति सूत्रे सर्वा-65
गो. वयोगच तापम" स्यापि तादृशरूपवत्त्वमिति तयोः सरूपत्वापत्तिः; एतद्दोषपरिहाराय
। देशत्वार्थ कृतोऽभेदनिर्देशो ज्ञापक इत्युक्तमेव । तत्रेदं विचार्यतेस्वपर्याप्तश्रावणप्रत्यक्षविषयतावच्छेदकधर्मपर्याप्त्यधिकरणत्वसम्ब
नन्वनुबन्धानामवयवत्वपक्षेऽपि बोधकावयवत्वमेवेति 'ईच्' पदन्धन खविशिष्टत्वमेव स्वसरूपत्वमिति स्वीकारे पूर्वत्र तव्यप्रत्यये
बोध्यस्य ईकारस्यानेकवर्णत्वाभावेनाभेदनिर्देशं विना सर्वादेशत्वपयाप्ता व्याग्यवर्तिनी या श्रावणप्रत्यक्षविषयता तकारोत्तराकारो
- स्यासिद्धया कथं तद्वैयर्यमिति तस्य ज्ञापकत्वासंभव इति । अत्र 30 तरवकारोत्तरयकारोत्तराकारत्वरूपा, तदवच्छेदको धर्मस्तादृशानु
केचित्-"अनेकवर्णयोधकबोभ्यः सर्वस्येति “अनेकवर्णः सर्वस्य" 70 पूर्वी, तत्पर्यायधिकरणत्वं क्तप्रत्यये नास्तीति तादृशसम्बन्धेन ।
. [७. ४. १०७.] इति सूत्रस्यार्थः, तेनासत्यप्यभेदनिर्देशे 'ईच्' तव्यप्रत्ययवैशिष्टयं क्तप्रत्यये नास्तीति न तयोः सरूपत्वम्। एतच्या- इत्यनेकवर्णवत्पदरूपबोधकबोध्य ईकारः सर्वस्य स्थाने स्यादेवेति यसहकारेण च श्रावणप्रत्यक्षविषयतायां स्वघटकानुबन्धेतर याव-: तदर्थकोऽभेदनिर्देशो व्यर्थ एवः न च लोपादिरूप आदेशोऽप्येवं द्वर्णघटितत्वं विशेषणं देयम् । तथा च डाऽणोः स्वघटकानुबन्ध- | सर्वादेशः स्यात. सोऽपि ह्यनेकवर्णवलोपलुबादिशब्दैबोध्य इति 35 'ड्''वर्णेतरयावद्वर्णघटितश्रावणप्रत्यक्षविषयताया उभयोरपि
वाच्यम् , शास्त्रीयसङ्केतानाश्रयत्वस्य बोधकविशेषणत्वात् । नन्वेवं 75 पर्याप्तत्वात् तदवच्छेदकधर्मस्य 'अत्व'रूपस्योभयोरपि सत्त्वेन
"जराया जरस् वा" [२. १. ३.] इति सूत्रस्थं 'जरस्' इति तदधिकरणत्वसम्बन्धेनोभयोरपि सरूपत्वमेवेति “असरूपोऽप- पदमपि *स्खं रूपं शब्दस्याशब्दसंज्ञा इति [ न्याय ] शास्त्रसंकेवादे." [५. १. १६.] इति सूत्रस्याप्रवृत्त्या न डचि- तितमिति तस्यापि वर्जने सोऽप्यादेशः सर्वस्य स्थाने न स्यादिति
षयेऽण् भवति । परं त्वत्र पक्षे यावत्त्वस्य प्रवेशात् तस्य च | चेत् ? न-तस्य न्यायत्वेन शास्त्रत्वाभावात् , शास्त्रपदेन ह्याचा40 निर्वक्तुमशक्यत्वेन दोषः, तस्मात् तदपहाय स्वघटकत्तिश्रावण- | र्यभाषितशासनवचनमेव गृह्यते, इदं च ज्ञापकादिसिद्धमित्यस्य 80
Loading... Page Navigation 1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580