________________
राशियुतानि नक्षत्रपादाक्षराणि
| जैनज्योतिर्प्रन्थसंग्रहे रत्नशेखरीया दिनशुद्धिः ।
तारा | नक्षत्र
३
स्वाति
६
विशाखा
न
तारा नक्षत्र
३ पुष्य
अश्विनी भरणी ३ अश्लेषा
कृत्तिका ६ मघा
रोहिणी
मृगशीर्ष
१ हस्त
૪
१ उत्तराषाढा ४
रेवती
९
आर्द्रा पुनर्वसु ४ चित्रा ऊ-खा अंतिमपायं सवण पढमघडिअचउ अभीइठिई । लत्तोवग्गहवेहे . एगग्गलप मुहकज्जेसु ॥ २० ॥ कित्ति मिग पुण असेसा उ-फ चिविसा जिट्ठ उ-ख धणी पू-भा । रेवइ अ एग दु ति चउ पायंता बार रासि कमा ॥ २१ ॥ | रु रे रो ता स्वाति. ति तु ते [ वृश्चिक- तो विशाखा.
न नि नु ने अनुराधा.
पूर्वाफाल्गुनी
३ उत्तराफाल्गुनी
डि
[ मेष - चु चे चो ला अश्विनी लिलु ले लो भरणी
ड
५
अ [ वृष - इ उ ए कृत्तिका ओ व विवु रोहिणी वे वो [ मिथुन- क कि मृगशिर कु घ ङ छ आर्द्रा
के को ह [ कर्क - हि पुनर्वसु
हु हे हो डा पुष्य
डे डो अश्लेषा
२
पुष ण ठ हस्त
पेपो [ तुला - ररि चित्रा
मूळ
५ पूर्वाषाढा
अनुराधा
ज्येष्ठा
तारा नक्षत्र
१
४
अभिजित्
श्रवण
४
धनिष्ठा
३ शतभिषक् पूर्वा भादपद
११
उत्तराभाद्रपद
| नो य यि यु ज्येष्ठा.
[ धन-ये यो भ भि मूळ. भुध फ ढ पूर्वाषाढा.
११
गगि [ कुम्भ-गु गे धनिष्ठा. गो स सि सु शतभिषक्.
तारा
३
३ ३
४
१००
मे [ मकर-भो ज जिं उत्तराषाढा. जु जे जो ख अभिजित्
खि खु खे खो श्रवण.
दुश झथ उत्तराभाद्रपद. | दे दो च चि रेवती.
२६
२
३२
[ सिंह-ममि मु मे मघा मोट टि टु पूर्वाफाल्गुनी
टे [ कन्या - टोप पि उत्तराफाल्गुनी से सो द [ मीन - दि पूर्वाभाद्रपद.
१२
१५
१८
२१
२४
गय हरिअ मया मोया हासा किड्डा रई सयणमसणं । तावा कंपा सुत्था ससिवत्था बार नामफला ॥ २२ ॥ पइरासि बारसंसा असुहा उ चए जओ सुहो वि ससी । एयाहिं हवइ असुहो सुहाहिं असुहो २७ वि होइ सुहो ॥ २३ ॥ दाहिणुच्चो समो चंदो उत्तरुच्चो हलोवमो । धणु am असूलाभो मेसासु अ कमुक्कामा ॥ २४ ॥ *** इति चन्द्रबलम् + जम्मा कम्मं च आहाणं तारा अट्ठ अंतरे । सस्सनामफला सव्वा अंतरा ३०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com