Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 50
________________ जैनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ द्वितीयविमर्श राशिद्वारम् । ४१ सिंहोक्षमेषप्रमर्दा धनुर्धटघटीः क्रमात् ॥ १२ ॥ लग्नाद्भावास्तनु.१ द्रष्टव्यं । यतो भौमाद्याः प्रायो वक्रिता अतिचरिता वा स्युः । न च तदानीमयं परमो. च्चनीचत्वसमयः संवदति, तेन वक्रातिचारवतां ग्रहाणां वक्ष्यमाणकरणेन स्पष्टतां कृता यथोक्तांशेरेव परमोच्चनीचत्वे निर्धायें । सहजगतीनां तु सांप्रतोक्तसमययुक्त्येति । उच्च. नीचप्रयोजनं त्वेवम्-"इक्को जइ उच्चस्थो हवइ गहो उन्नइं परं कुणइ । किं पुण बे तिनि गहा कुणंति को इत्य संदेहो ॥१॥ जन्मनि तत्फलं यथा-"व्युच्चेर्नृपः पञ्चभिरर्धचक्री चक्री षडुच्चैर्मुनिभिस्तथान् ॥ १॥ त्रिभिनींचैर्भवेद्दासस्त्रिभिरुच्चनराधिपः । त्रिभिः खस्थानगैमंत्री त्रिभिरस्तमितैर्जडः ॥ १ ॥ अन्धं दिगम्बरं मूर्ख परपिंडोपजीविनम् । कुर्यातामतिनीचस्थौ पुरुषं चन्द्रभास्करौ" ॥२॥ इत्यादि । त्रिकोणान्यथेति एतानि मूलत्रिकोणान्यप्युच्यन्ते । प्रमदा कन्या । धटस्तुला । घटः कुंभः । प्रयोजनं तु त्रिको णग्रहा उच्चसमं किञ्चिदूनं वा फलं दद्युरिति पाकश्रियाम् । प्रश्नशतकवृत्तौ च त्रिकोणादीनि त्रिंशांशव्यक्त्या एवमूचिरे, तथाहि-"सिंहे विंशतिस्त्रिशांशास्त्रिकोणं शेषा दश गृहं रवेः १। वृषे द्वावंशावुचौ तृतीयः परमोच्चः शेषात्रिकोणमिन्दोः २ । मेषे द्वादशांशास्त्रिकोणं शेषा गृहं कुजस्य ३ । कन्यायां चतुर्दशांशा उच्चाः पञ्चदशः परमोच्चः ततः पञ्चांशास्त्रिकोणं शेषा दश गृहं बुधस्य ४ । धनुषि दशांशास्त्रिकोणं शेषा गृहं गुरोः ५। तुलायां पञ्च दशांशास्त्रिकोणं शेषा गृहं शुक्रस्य ६ । कुंभे विंशतिरंशास्त्रिकोणं शेषा दश गृहं शनेरिति ॥ _1 भाव्यन्ते विचार्यन्ते इति भावाः । पृच्छायां जन्मनि यात्रादौ वा यः कश्चित्तत्काले उदयन् राशिः स लग्नाख्यो द्वादशारचक्राकृतिं न्यस्य संमुखारविवररूपे मुख्यस्थाने देयः, शेषा एकादश राशयोऽप्रदक्षिणमेकादशस्थानेषु च, एवं कुंडलिका स्यात् । तत्स्थापना पृष्ठे ४२ । अत्र लग्नस्य तनुभावसंज्ञा इष्टनरादेस्त नुरेतदनुसारेण विचार्येत्यर्थः । ततोऽप्रदक्षिणमेकादशस्थानेषु द्वितीयादिस्थानस्थराशीनां क्रमाद् द्रव्यभाव २ भ्रातृभाव ३ बन्धुभावा४दिसंज्ञाः । इष्टस्य पुंसो द्रव्यभ्रात्रादिकमेषामनुसारेण विचार्य, तथाहि-“यो यो भावः स्वामिदृष्टो युतो वा, सौम्यैर्वा स्यात्तस्य तस्यास्ति वृद्धिः । पापैरेवं तस्य तस्यास्ति हानिर्निर्देष्टव्या पृच्छतां जन्मतो वा" ॥ १ ॥ नवरं षष्टेऽरिभावे यथा क्रूरा अरिभावं मन्ति तथा सौम्या अपि घ्नन्त्येव, न तु पुष्णन्ति । व्ययाष्टमयोश्च यथा सौम्या व्यय. मृत्यू पुष्णन्ति तथा क्रूरा अपि पुष्णन्त्येव, न तु नन्ति । अत एवोक्तं-"सौम्याः षष्ठे. ऽरिनाः सर्वे नेष्टा व्ययाष्टमगा" इति । यवनेश्वरमते तु-"अष्टमे सौम्या आयुर्वृद्धिकरा इति । भ्रातृभावे च भगिन्योऽपि लक्ष्याः । बन्धवः खजना बन्धुभावे माताऽपि । सुत. भावे शिष्या अपि । स्त्रीति भार्या । अत्र गमागमाद्यपि । अष्टमे रोगाद्यपि । धर्मभावे क्रमागतविद्याऽचुम्बिताविद्याऽचिन्तितधनलाभाद्यपि । दशमे कर्मव्यापारः, अत्र पिता. भाग्यमाश्वर्याद्यपि च । लामे नष्टलाभाद्यपि । व्यये सदसद्ययादि च विचार्याणि(य)। द्वादशेति यथा लमादारभ्य द्वादश भावा उक्तास्तथा चन्द्रादपि ज्ञेयाः, लमचन्द्रयोर्मध्ये यस्तदानीं बलवान् स्यात्तस्माद्दादश भावा विचार्यन्त इत्याम्रायः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160