Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 141
________________ १३२ जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । त्रिषडायस्थैः पापैः सौम्यैस्त्र्यायत्रिकोणकेन्द्रगतैः ॥ ७९ ॥ जन्मदुिपपचयभे स्थिरेऽथ शीर्षोदयेऽथवा भवने । सौम्यर्विलोकितयुते न तु पापै३ भूपमभिषिञ्चेत् ॥ ८० ॥ यमार्कयोस्त्यायगयोर्गुरौ तु, सुखाम्बरस्थे नृपतिस्थिरश्रीः । यद्वा त्रिकोणो९-५दयगे सुरेज्ये, शुक्रे नमःस्थे क्षितिजे रिपुस्थे ॥ ८१॥ अभिषिक्तो बलीयोभिग्रहै: केन्द्रत्रिकोणगैः॥ क्रूरः पापैः ६ शुभैः सौम्यो मित्रैः साधारणो भवेत् ॥ ८२ ॥ चन्द्रे सौम्येऽपि वाऽन्यस्मिन् रिपुरन्ध्रस्थिते ग्रहैः। क्रूरैर्विलोकिते मृत्युरभिषिक्तस्य निश्चितः ॥८३॥रोगी तनुस्थैरधनो धनान्त्यगैर्दुःखी च पापैर्नृपतिस्त्रिकोणगैः५-९। पदच्युतोऽस्ताम्बुंगतैर्मृतिस्थितैरल्पायुराकासँगतैस्त्वकर्मकृत् ॥ ८४ ॥ १० ईंति वक्तव्यता येयं भूपालस्याभिषेचने । आचार्यस्याभिषेकेऽपि सा धिष्ण्यशुद्धिः क्रूराक्रान्तादित्यागात् । योगशुद्धिर्दुष्टयोगोपयोगवर्जनात् । व्यायेति उपलक्षणवाद्धनभवनेऽपि सौम्यग्रहै रेव सहिते । सामर्थ्याच्चेदमपि लभ्यते । अष्टमद्वादशगृहे शून्ये एव भव्य, तत्रस्थानां शुभानामशुभानां च प्रहाणामनिष्टदत्त्वात् ॥ ___ 1 अभिषिच्यमानस्य पुंसो जन्मराशित उपचयमे लग्नस्थ सति, यद्वा स्थिरे लग्ने, अथवा शीर्षोदयिनि । न तु पापैरिति क्रूरग्रहैरदृष्टेऽयुते वेत्यर्थः ॥ 2 यमः शनिः ॥ 3 यदि केन्द्रत्रिकोणगा बलिनो प्रहाः सर्वे क्रूरास्तदा नृपः क्रूरः स्यात् । सर्वे शुभाश्चेत्तदा सौम्यः । यदि मिश्राः, कोऽर्थः ? केचित् क्रूराः केचिच सौम्या इति तदा साधारणो नातिक्रूरो नातिसौम्यश्च । अपि च “विधुगुरुशुकैः साकैः" इति यः श्लोक उपनयाधिकारे प्रोक्तः सोऽत्रापि योज्यः॥ 4 विलोकिते इति पुष्टदृष्ट्या ॥ 5 अकर्मकृदिति अकिञ्चित्करो निरुद्यम इत्यर्थः ॥ 6 अपिशब्दादन्यत्रापि पदस्थापने । तदेवं राज्याभिषेकसूरिपदादौ कुंडलिकेयं सिद्धा। उत्तमा मध्यमा रविः | ३-११ |१-२-४-५-६-७-८-९-१०-१२ चन्द्रः १-२-३-४-५-७-९-१०-११६ -८-१२ मंगलः| ३-६-११ १-२-४-५-६-७-८-९-१०-१२ बुधः | १-२-३-४-५-७-९-१०-११६-८-१२ गुरुः । १-२-३-४-५-७-९-१०-११।६-८-१२ शुक्रः । १-२-३-४-५-७-९-१०-११ ६-८-१२ शनिः | ३-११ १-२-४-५-६-७-८-९-१०-१२ राहुः । ३-६-११ १-२-४-५-६-७-८-१-१०-१२ तथाहि-विशेषस्तु-"राजयोगाः खयोगाश्च चन्द्रयोगास्तथायुषः । सर्वेऽप्यत्र विकल्प्याः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160