Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
१४६ जनज्योतिम्रन्थसंग्रहे श्रीनरचन्द्राचार्यविरचितो नारचन्द्रः लग्नेशांशाधिपयोनींचास्तमने च न शुभं स्यात् ॥ ४६ ॥ मासशुद्धिः॥७॥ कुलिकार्द्धयामभद्रागण्डान्तोत्पातमुख्यदोषयुतम् । त्याज्यं सदा दिन कुजवारोऽपि ३ पुनः प्रतिष्ठायाम् ॥ ४७ ॥ येकद्वितीयपञ्चमदिनानि पक्षद्वयेऽपि शस्तानि । शुक्ले.
तिमत्रयोदशदशमान्यपि च प्रतिष्ठायाम् ॥४८॥ पक्षद्वितये च तुर्याष्टमषष्ठद्वादशा. न्त्यनवमदिनाः । त्याज्याश्चतुर्दशोऽपि च दीक्षायामुत्तमास्त्वन्ये ॥ ४९ ॥ पक्षं ६ च पञ्चदिवसान् १५।५ भृगुजःप्रवृद्धस्त्रीन् बालकस्तु दश चापि पुरः १ प्रतीच्याम् २। सर्वत्र सूरिरुदयेऽस्तमये च पक्षमन्यै स्त्विमौ दिवससप्तकमेव वज्यौं ॥ ५० ॥ ग्रहणस्य दिनं तदादिमं दिनमागामिदिनानि सप्त च । त्यज सक्रमवासरं पुनः सह ९ पूर्वेण च पश्चिमेन च ॥५१॥ दिनशुद्धिः॥८॥ दीक्षायां स्थापनायां च शस्त्रं
मूलं पुनर्वसु । स्वातिमैत्रं करः श्रोत्रं पोष्णं ब्राहृयोत्तरात्रयम् ॥ ५२ ॥ प्रतिष्ठायां
धनिष्ठा च पुष्यः सौम्यं मघापि च । दीक्षायां शस्यते सद्भिरश्विनी वारुणं १२ तथा ॥५३॥ जन्मः दशमे चैव षोडशेऽष्टादशे तथा । पञ्चविंशे प्रयोविंशे
प्रतिष्ठां नैव कारयेत् ॥ ५४ ॥ ग्रहणस्थं ग्रहैभित्रमुदिताऽस्तमितग्रहम् । ऋरमुक्ता
ग्रगाकान्तं नक्षत्रं परिवर्जयेत् ॥ ५५ ॥ वेधै १ कार्गललत्ता ३ पातो ४ पग्रह ५ १५युतं च भं त्याज्यम् । वेधैकार्गलदोषौ पादान्तरितौ न दोषकरौ ॥५६ ॥ सप्तोई
सप्त तिर्यक् च रेखाः कार्यास्तदग्रतः । पूर्वादौ कृत्तिकादीनि सप्त सप्त चतुदिशम् ॥ ५७ ॥ एवमिष्टभरेखायां ग्रहो यदि तदा व्यधः । ग्रहराहुहते शुद्धिश्चन्द्र१८ भुक्त्यर्द्धवर्षयोः ॥ ५८ ॥ वेधः ॥ त्रयोदशतिरोरेखा एकोज़ मस्तके ततः । न्यखे
योगोक्तनक्षत्रे भवेदेकार्गलस्तदा ॥ ५९ ॥ शूले मूर्ध्नि मृगो मघा च परिघे चित्रा
तथा वैधतौ, व्याघाते च पुनर्वसू निगदितौ पुष्यश्च वज्रे स्मृतः। गण्डे मूलमथाश्विनी २१ प्रथमके मैत्रोऽतिगण्डे तथा सार्पिश्च व्यतिपात इन्दुतपनावेकार्गलस्थौ यदा ॥ ६ ॥
एकार्गलः ॥ सूर्या १२ ऽष्ट ८ त्रि ३ त्रिविंश २३ ६ पञ्चविंशा २५ ऽष्ट .
सङ्ख्यभे । सूर्यादीनां क्रमाल्लत्तैकविंशे २१ तमसोऽग्रतः ॥ ६१ ॥ अग्रतो नवमे २४ राहोः सप्तविंशे भृगोस्तु भे । केचिज्योतिर्विदः प्राहुलत्तां तामपि वर्जयेत् ॥ २ ॥
लत्ता ॥३॥ सार्पिपितृदेवचित्रामैत्रश्रुतिपौष्णभानि सूर्यात् । यस्सङ्ख्यान्यश्विन्या
स्तत्सङ्ख्या भवेत्पातः ॥६३॥ पातः॥ विद्युन्मुख १ शूला २ शनि ३ केतू ४ ल्का २७५ वज्र ६ कम्प ७ निर्घाताः ८ ड ५ ज ८ढ १४ द १८ ध १९ फ २२ ब २३
भ २४ सङ्ख्ये रविपुरत उपग्रहा धिष्ण्ये ॥६४ ॥उपग्रहाः॥ नक्षत्रशुद्धिः॥९॥ रवीन्दुभुक्तराशीनां योगे षद द्वादशाऽथवा । यदि स्युः स्यात्तदा हेयः क्रान्ति३० साम्यस्य सम्भवः ॥६५॥ क्रान्तिसाम्यम् ॥ १०॥ द्विस्वभावं प्रतिष्ठासु स्थिर
वा लग्नमुत्तमम् । तदभावे चरं ग्राह्यमुद्दामगुणभूषितम् ॥ ६६ ॥ मिथुनधनुराद्यभागप्रमदांशाः स्युः शुभाः प्रतिष्ठायाम् । मीनतुलाधरकेसरिनवांशका मध्यमा
ज्ञेयाः ॥ ६७ ॥ वृश्चिकमिथुनधनुर्धरकुम्भेषु शुभाय दीक्षणं भवति । पञ्चमके तु ३४ नवांशे वृषाऽजयो न्यराशीनाम् ॥ ६८ ॥ लग्नेन्द्वोरस्तगः क्रूरो दुरवस्थास्थितः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 153 154 155 156 157 158 159 160