Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 157
________________ जैनज्योतिर्प्रन्थसंग्रहे श्रीनरचन्द्राचार्यविरचितो नारचन्द्रः 1 विमध्यमफलः शौरिश्व सद्भिर्मतः ॥ ९० ॥ सर्वे परत्र वर्ज्या जन्मस्मरगः शिखी शशियुतश्च । शुभदस्त्रिशत्रुसंस्थो परत्र मध्यो विधुंतुदस्तद्वत् ॥ ९१ ॥ भौमेनार्केण ३ वा युक्ते दृष्टे वाऽग्निभयं भवेत् । पञ्चत्वं शनिना युक्ते समृद्धिस्विन्दु जन्मना ॥ ९२ ॥ सिद्धार्चितत्वं जायेत गुरुणा युतवीक्षिते । शुक्रयुक्तेक्षिते चन्द्रे प्रतिष्ठायां समृद्धयः ॥ ९३ ॥ सूर्ये विबले गृहपो गृहिणी मृगलान्छने धनं भृगुजे । वाचस्पतौ तु सौख्यं ६ नियमानाशं समुपयाति ॥ ९४ ॥ उदयनभस्तलहि बुकेष्वस्तमयेऽथ त्रिकोणसंज्ञे च । सूर्यशनैश्चरवक्राः प्रासादविनाशनं प्रकुर्वन्ति ॥ ९५ ॥ क्रूरग्रहसंयुक्ते दृष्टे वा शशि नि सूर्य लुप्तकरे । मृत्युं करोति कर्त्तुः कृता प्रतिष्ठाऽयने याम्ये ॥ ९६ ॥ अङ्गारक: शनि९ श्चैव राहुभास्करकेतवः । भृगुपुत्रसमायुक्ताः सप्तमस्थास्त्रिकापहाः ॥ ९७ ॥ स्थाप्यस्थापककर्तॄणां सद्यः प्राणवियोजकाः । तस्मात्सर्वप्रयत्नेन सप्तमस्थान् विवर्जयेत् ॥ ९८ ॥ बलीयसि सुहृद्दृष्टे केन्द्रस्थे रविनन्दने । त्रिकोणगे च नेष्यन्ते शुभारम्भा १२ मनीषिभिः ॥ ९९ ॥ निधनव्ययधर्मस्थः केन्द्रगो वा धरासुतः । अपि सौख्यसहस्राणि विनाशयति पुष्टिमान् ॥ १०० ॥ गुणशतमपि दोषः कश्चिदेकोऽपि वृद्धः स्थगयति यदि नान्यस्तद्विरोधी गुणोऽस्ति । घटमिव परिपूर्ण पञ्चगव्यस्य पूतं मलिन१५ यति सुराया बिन्दुरेकोऽपि सर्वम् ॥ १०१ ॥ बलवति सूर्यस्य सुते बलहीनेऽङ्गारके बुधे चैव । मेषवृषस्थे सूर्ये क्षपाकरे चाहती स्थाप्या ॥ १०२ ॥ न तिथिर्न च नक्षत्रं न वारो न च चन्द्रमाः । लग्नमेकं प्रशंसन्ति त्रिषडेकादशे रवौ ॥ १०३ ॥ हिबुकोदय नवमाम्बर१८ पञ्चमगृहगः सितोऽथवा जीवः । लघु हन्ति लग्नदोषांस्तदरुहमिव निम्नगावेगः ॥ १०४॥ त्रिषडेकादश संस्थाः क्षितिसुतरविचन्द्रसूर्यसुतशिखिनः । सान्निध्यं देवानां निवेशकाले प्रकुर्वन्ति ॥ १०५ ॥ बुध भार्गवजीवानामेकोऽपि हि केन्द्रमाश्रितो बलवान् । २१ यद्यक्रूरसहायः सद्योऽरिष्टस्य नाशाय ॥ १०६ ॥ लग्नं दोषशतेन दूषितमसौ चन्द्रात्मजो लग्नगः केन्द्रे वा विमलीकरोति सुचिरं यद्यईबिम्बाच्युतः । शुक्रस्तद्विगुणं सुनिर्मलवपुर्लभ स्थितो नाशयेद्दोषाणामथ लक्षमप्यऽपहरेल्लग्न स्थितो वाक्पतिः १०७ ॥ ये २४ लग्नदोषाः कुनवांशदोषाः पापैः कृता दृष्टिनिपातदोषाः । लग्ने गुरुस्तान् विमलीकरोति फलं यथाम्भः कतकद्रुमस्य ॥ १०८ ॥ अनिष्टस्थान संस्थोऽपि लग्नात्क्रूरो न दोषकृत् । बुधभार्गवजीवैस्तु दृष्टः केन्द्र त्रिकोणगैः ॥ १०९ ॥ सुतहिबुक वियद्विलग्नधर्मेष्वऽमरगु२७ रुर्यदि दानवार्चितो वा । यदशुभमुपयाति तच्छुभत्वं शुभमपि वृद्धिमुपैति तत्प्रभावात् ॥ ११० ॥ कार्यमात्यन्तिकं चेत्स्यात् तदा बहुगुणान्वितम् । स्वल्पदोषं समाश्रित्य लग्नं तत्सर्वमाचरेत् ॥ १११ ॥ प्रतिष्ठाग्रहबलग्रहदोषगुणाः ॥ १५॥ षद्वये३० कादश पञ्चमो दिनकरस्त्रिव्यायषष्ठः शशी लग्नात्सौम्यकुजौ शुभावुपचये केन्द्रत्रिकोणे गुरुः । शुक्रः षट् त्रिनवान्त्यगोऽष्टम सुतद्वयेकादशो मन्दगो लग्नांशादिगुरुज्ञचण्डमहसां शौरेश्च दीक्षाविधौ ॥ ११२ ॥ रविस्तृतीयो दशमः शशाङ्को जीवेन्दुजाव न्तिमन्त३३. शवज्यौं । केन्द्रष्टवज्य भृगुजस्त्रिशत्रुसंस्थः शनिः प्रत्रजने मतोऽन्यैः ॥ ११३ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com १.४८

Loading...

Page Navigation
1 ... 155 156 157 158 159 160